SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ४ १ २० (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५४ वयसि प्रथमे ॥ २०॥ नित्यं सपल्यादिषु ॥ ३५॥ द्विगोः ॥ २१॥ पूतक्रतोरै च ॥३६॥ अपरिमाणबिस्ताचितकम्बल्येभ्यो न १ पतक्रत्वादीनां पयोगकरणे वचनम तद्धितलुकि ॥ २२ ॥ २ लिङ्गसनियोगेन सा काण्डान्तात्क्षेत्रे ॥ २३ ॥ वचने लिङ्गलुकि तत्कृतप्रसङ्ग । पुरुषात्प्रमाणे ऽन्यतरस्याम् ॥ २४ ॥ ३ सिद्ध त्यागमादेशानामगतः स्त्रीप्रकरणे बहुव्रीहेरूधसो ङीष् ॥ २५ ॥ वचनात् । १ ऊधसो नकारो लिम...ारे । ४ लिङ्गलुकि वा प्र तिवचनम् । २ न वा समासान्तावितो तीत्। वृषाकप्यग्निकुसितकुसीदानामुदात्तः ३७ ३ इतरथा हि कविधिप्रसङ्गः । मनोरौ वा ॥ ३८॥ संख्याव्ययादेशैय् ॥२६॥ वर्णाददातान तोपधात् तो नः।।३९ ॥ दामहायनान्ताच ॥ २७ ॥ १ असितपलितयो. प्रतिषेधः । १ दामहायनान्तात्सख्यादे । २ छन्दसि कमेके। २ तत्पुरुषविज्ञानाव सिद्धम् । ३ वर्णान्डीविधाने शिनादुपसंख्यानम् । अन उपधालोपिनो ऽन्यतरस्याम ॥२८॥ अन्यतो जीप् ॥ ४०॥ नित्यं संज्ञाछन्दसोः ॥ २९ ॥ षिदौरादिभ्यश्च ॥ ४१ ॥ केवरमानापारसमानार्य- जानपदकुण्डगोणस्थलभाजनागकाल कृतसुमङ्गलभेषजाच्च ॥ ३० ॥ नीलकुशकामुककयरा इत्यमत्रावपनारात्रेश्चाजसौ ॥३१॥ कृत्रिमाश्राणास्थौल्यवर्णनाच्छादनाअन्तर्वत्पतिवतोर्नुक् ॥ ३२ ॥ | योविकारमैथुनेच्छाकेशवेशेषु ॥ ४२ ॥ १ अन्तर्वत्पतिवदिति गर्नभन॒मयोगे । १ नीलादोषधौ । पत्युनॊ यज्ञसंयोगे ॥ ३३॥ २ प्राणिनि च । विभाषा सपूर्वस्य ॥ ३४॥ ३ वा सज्ञायाम् । १ पत्युः सपूर्वादुपसर्जनसमास उपसंख्या- शोणात्प्राचाम् ॥ ४३ ॥ नम् । वोतो मुणवचनान् ॥ ४४॥ २ सिद्धं तु पत्युः प्रापिदिन नेपणत्वात्।। १ गुणवचनान्टीवायदात्तार्थम् । १५ पुस्तके समासान्ताधिकारे इत्यस्य स्थाने समासान्ते इति पाठः । २ प. पुस्तके इत परमधिकम् । हायनो वयसि स्मृतः।३ प. पुस्तके इतः परमधिकम् । अजसादिष्विति वक्तव्यम् । ४ प पुस्तके इत परमथिकम् । अन्तर्वस्पतिवतोस्तु मतुब्बत्वे निपातनात् । गर्भिण्या जीवपत्यां च । वा च छन्दसि नुग्भवेत् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy