SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ १ १ ५४ (अष्टाध्यायीसूत्रपाठः सवार्तिकः) ४७० १.१.५७ १७ सिद्धं तु षष्ठीनिर्दिष्टम्य स्थानिवद्वचनात् । अनेकाशित सर्वस्य ॥ ५५ ॥ १८ तस्य दोषस्तयादेश उभयप्रतिषेधः । स्थानिवदादेशो ऽनल्विधौ ॥ ५६ ॥ | १९ जात्याख्यायां वचनातिदेशे स्थानिवद्भा१ स्थान्यादेशपथक्न्याढादेशो स्थानिवदनु- वप्रतिषेधः । देशो गुरुवद्गुरुपुत्र इति यथा ।। २० ङयावग्रहणेऽदीर्घः । २ अल्विधौ प्रतिषेधेऽविशेषणेऽवामिस्त २१ आहिभुवोरीट्प्रतिषेधः । स्यादर्शनात् । २२ वध्यादेशे वृद्धितत्त्वप्रतिषेधः । ३ सामान्यातिदेशे विगेयाननिदेन। २३ इड्विधिश्च । । ४ सत्याश्रये विधिरिष्टः। ।२४ आकारान्ताक्षुक्प्रतिषेधः । ५ प्रतिषेधस्तु - ... - २५ लोडादेशे '..! अभिव६ न वानुदेशिकस्य प्रतिषेधादितरेण भा २६ त्रयादेशे सन्तप्रतिषेधः । वः। ७ आदेश्यविधिप्रतिषेधे कुरुवधपिबां गु २७ आम्विधौ च । | २८ खरे वखादेशे । णवृद्धिप्रतिषेधः। | २९ गो. पूर्वणित्त्वात्वम्वरेपु । ८ आदेश्यादेश इति चेत्सुप्तिकृदतिदिष्टे ३० करोतिपिव्यो प्रतिषेधः । धूपसख्यानम् । ३१ उक्त वा। ९ एकदेशविकन ये च्यानम् । अचः परस्मिन्पूर्वावधौ ॥ ५७॥ १० ....... ..... - । १ अच. पूर्वविज्ञानादैचो. सिद्धम् । ११ अनित्यविज्ञानं तु नमानुपान यान् । २ तत्रादेशलक्षणप्रतिषेधे । १२ अनुपपन्न स्थान्यादेशत्व नित्यत्वात् । ३ ..., . . . चेदुत्सर्गलक्ष१३ सिद्धं तु यथा लौतिकवैदिके-बभूत ___णानामनुदेशः । पूर्वेऽपि स्थानशब्दप्रयोगात् । ४ असिद्धवचनासिद्धमिति चेन्नान्यस्या१४ AT सिद्धम् । सिद्धवचनादन्यस्य भावः । १५ अपवादप्रनाम्नु स्थानिवत्त्वात् । ५. लत्वं च । १६ उक्त वा । ६ उक्तं वाँ। १ इत परमधिक प. पुस्तके । एकदेशविकृतेषूपसख्यानम् । अनादेशत्वात् । रूपान्यत्वाच्च । आदेश स्थानिवदिति चेन्नानाश्रितत्त्वात् । आश्रय इति चेदल्विधिप्रसङ्ग । इति भारद्वाजीयपाठ । २५ पुस्तके इदं नास्ति । ३ प. पुस्तके नास्ति । ४ अपरविधाविति वक्तव्यम् इदमधिकमितः पर प. पुस्तके । ५ प. पुस्तके इत परमिदमधिकम् । असिद्धवचनासिद्धम् । ६ प पुस्तके नास्ति । ७५ पुस्तके इत परमधिकम् । काममतिदिश्यता वा सच्चासच्चापि नेह भारोऽस्ति । कल्प्यो हि वाक्यशेषो वाक्य वक्तर्यधीन हि ॥
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy