________________
(धातुपाठः) ६५०
अवयवे ॥ भिदि इत्येके ॥ ६५ गडि पदन- द्राख १२५ धाखू गोरमामयोः । १२६ कदेशे । ६६ णिदि कुत्सायाम् । ६७ टुनदि शाख १२७ श्लाख व्याप्तौ । १२८ उख समृद्धौ । ६८ चदि आह्लादे । ६९ त्रदि १२९ उखि १३० वख १३१ वखि १३२ चेष्टायाम् । ७० कदि ७१ ऋदि ७२ क्लदि मख १३३ मखि १३४ णख १३५ णखि आह्वाने रोदने च । ७३ क्लिदि परिवेदने । १३६ रख १३७ रखि १३८ लख १३९ ७४ शुन्ध शुद्धौ ॥ अतादय उदात्ता उदा- लखि १४० इख १४१ इखि १४२ इखि त्तेतः परस्मैभाषः ॥ ७५ शीक सेचने । ७६ १४३ वल्ग १४४ रगि १४५ लगि १४६ लोक दर्शने । ७७ श्लोक सघाते । ७८ देकृ अगि १४७ वगि १४८ मगि १४९ तगि ७९ धेकृ शब्दोत्साहयोः । ८० रेकृ शङ्का-११५० त्वगि १५१ श्रगि १५२ श्लगि १५३ याम् । ८१ सेकृ ८२ लेकृ ८३ स्रकि ८४ इगि १५४ रिगि १५५ लिगि गत्यर्थाः ॥
कि ८५ श्लकि गतौ ८६ शकि शङ्कायाम् । रिख त्रख त्रिखि शिखि इत्यपि केचित् । ८७ अकि लक्षणे। ८८ वकि कौटिल्ये। त्वगि कम्पने च ॥ १५६ युगि १५७ जुगि ८९ मकि मण्डने । ९० कक लौल्ये । ९१ १५८ वुगि वर्जने । १५९ घघ हसने । कुक ९२ वृक आदाने । ९३ चक तृप्तौ १६० मधि मण्डने । १६१ शिघि आघ्राणे ॥ प्रतिघाते च । ९४ ककि ९५ वकि ९६
| फक्कादय उदात्ता उदात्तेतः पररमैभाषा ॥ श्वकि ९७ त्रकि ९८ ढौक ९९ त्रौक १००
१६२ वर्च दीप्तौ । १६३ पच सेचने
सेवने च । १६४ लोचू दर्शने । १६५ प्वष्क १०१ वस्क १०२ मस्क १०३ टिकृ
शच व्यक्ताया वाचि । १६६ श्वच १६७ १०४ टीक १०५ तिकृ १०६ तीक १०७
०७ श्वचि गतौ । १६८ कच बन्धने। १६९ रघि १०८ लघि गत्यर्थाः ॥ तृतीयो दन्त्या
कचि १७० काचि दीप्तिबन्धनयोः । १७१ दिरित्येके । लघि . ना ॥१०९
मच १७२ मुचि कल्कने ॥ कथन इत्यन्ये । अघि ११० वधि १११ मघि गत्याक्षेपं । १७३ मचि धारणोच्छायपूजनेषु । १७४ मधि कैतवे च ॥ ११२ रा ११३ ला पचि व्यक्तीकरणे । १७५ ष्टुच प्रसादे । ११४ द्राघु सामर्थ्ये । ध्रा इत्यपि केचित्। १७६ ऋज.... १७७ द्राघु आयामे च ॥ ११५ श्लाघृ कत्थने ॥ ऋजि १७८ भृजी भर्जने । १७९ एजु शीक्रादय उदात्ता अनुदात्तेत आत्मने
। १८२ भाषाः ॥ ११६ फक नीचैर्गतौ । ११७ ईज गतिकुत्सनयोः ॥ वर्चादय उदात्ता अनुतक हसने। ११८ तकि कृच्छ्रजीवने । दात्तेत आत्मनेभाषाः ।। १८३ शुच शोके। ११९ बुक्क भषणे । १२० कख हसने । १८४ कुच शब्दे तारे । १८५ कुन्च १८६ १२१ ओख १२२ राख १२३ लाख १२४ क्रुन्च कौटिल्याल्पीभावयोः । १८७ लुन्च