SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ६.१.६० (साध्य धीमूत्राटः । सवार्तिकः) ५८६ ६.१.७० शीर्षश्छन्दसि ॥ ६०॥ वेरपृक्तस्य ॥६६॥ १ शीर्षश्छन्दसि प्रकृत्यन्तरम् । १ वेर्लोपे दर्विजागृव्योरप्रतिषेधोऽनुनासि२ जातेप्रति । कपरत्वात् । ये च तद्धिते ॥ ६१॥ २ धात्वन्तस्य चार्थवदग्रहणान् । १ ये च तद्धिते शिरस आदेशार्थम् । ३ वस्य वानुनामिकत्वालिद्धम् । २ वा केशेषु । हल्ङयाब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ३ अचि शीर्षः। ॥६७॥ ४ छन्दसि च । १ हलन्तादपृक्तलोपः सयोनान्तलोपश्चेन्नपद्दन्नोमास्हृनिशसन्यूपन्दोपन्यकञ्छ लोपाभावो यथा पचन्निति ।। कनुदनासञ्छस्प्रभृतिषु ॥ ६२ ॥ २ वस्वादिषु दत्वं संयोग दिल पर१ पदादिषु .... ..। स्त्वात् यथा कूटतडिति । २ नस्नासिकाया यत्तस्क्षुद्रेवु । ३ रात्तलोपो नियमवचनात् । धात्वादेः पः सः ॥ ६३॥ ४ रोरुत्त्व च । १ सादेशे -- प्रतिषेधः। ५ न वा संयोगान्तलोपस्योत्त्वे सिद्धत्वात् णो नः ॥ ६४॥ यथा हरिवो नेदिननिति । लोपो व्योवलि ॥६५॥ एहूस्वात्संबुद्धेः ॥ ६८॥ १ व्योर्लोपे क्वावुपसंख्यानम् । १ संबुद्धिलोपे डतरादिभ्यः प्रतिषेधः । २ बलोपामिदिभाववचनात् । २ अनाविकारम्य निवृत्तत्वात् । ३ . .. श्वादिषु । ३ तच्चामर्थम् । ४ उपदेशनागसिद्धमिति चे प्रसा- ४ "उक्तं वा। रणहलादिपु सामर्थ्यम् । ५ पक्तया योगाभ्यां लुक् । ५ न वा बहिरालाणत्वात् ।। ६ न वा लोपन्टुको गवधारणा प्रधान दु. ६ अनारम्भो वा । ह्यत इति । ७ आस्रमाणं जीरदानुरिति वर्णलोपात् शेश्छन्दसि बहुलम् ॥ ६९ ॥ यथा संस्फानो गयस्फानः। हस्वस्य पिति कृति तुक् ॥ ७० ॥ १ इद वार्तिक वै का पुस्तकयोः सूत्रत्वेन गृहीतं पर महाभाष्ये वार्तिकेषूपलम्भादस्माभिर्तिकपाठे सगृहीतम् । २ प पुस्तके इत. परमधिकम् । अवर्णनगरयोरिति वक्तव्यम् । ३ प. पुस्तके वचनादित्यस्य स्थाने प्रसङ्गात् इति पाठ । ४ प पुस्तके इतः परमधिकम् । उपदेशसामर्थ्यात्सिद्धम् । ५ प. पुस्तके इतः परमधिकम् । दर्विजागृव्योः प्रतिषेधो वक्तव्य.। ६ प. पुस्तके चार्थवत्त्वादिति । ७ प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy