SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ६.१.३५ ( अष्टाध्यायीसूत्रपाठः । सवातिक ) ५८५ चायः की ॥ ३५॥ रीध्व त्राध्व शिशीते । अपस्पृधेथामानुचुरानृहुश्चिच्युषेतित्या- ७ नानिषदिकप्रतिषेधः । जश्राता:श्रितमाशीराशीतः॥३६॥ ८ दिन्य प्रह। न संप्रसारणे संप्रसारणम् ॥ ३७॥ न व्यो लिटि ॥४६॥ १ प्रसारणप्रकरणे पुनः प्रसारणग्रहणम- स्फरतिस्फुलन्योपनि ॥ ४७ ।। तोऽन्यत्र प्रसारण प्रतिपेधार्थन् । क्रीजीनां णो ॥४८॥ २ समानाङ्गग्रहणं च । | १ आत्त्वे णौ लीयतेरुपसंख्यान प्रलम्भन३ तत्रोपोपुषि दोषः । . शालीनीकरणयोः। ४ न वा यस्याङ्गस्य प्र. . .मिध्यनेम्पारलौक्केि ॥ ४९ ॥ न्यामिप्रतिषेधान् । १ सिध्यतेरज्ञानार्थस्य । ५ ऋचि रुत्तरपदादिलोपन्छन्दमि । २ इतरथा ह्यनिष्टप्रसङ्गः । ६ रयेमतौ बहुलम् । मीनातिभिनोतिदीड ल्यपि च ॥५०॥ ७ कक्ष्यायाः संज्ञायाम् । १ मीनात्यादीनामात्त्व उपदेशवचनं प्रत्ययलिटि वयो यः ॥ ३८॥ विध्यर्थम् । वश्चास्यान्यतरस्यां किति ॥३९॥ | २ निमिमीलियां खलचोः प्रतिषेधः । वेजः॥४०॥ विभाषा लीयतेः॥ ५१ ॥ ल्यपि च ॥४१॥ खिदेश्छन्दसि ॥ ५२॥ ज्यश्च ॥ ४२ ॥ अपगुरो णमुलि ॥ ५३ ॥ व्यश्च ॥ ४३ ॥ चिस्फुरोणौ ॥ ५४॥ विभाषा परेः॥४४॥ प्रजने वीयतेः ॥ ५५ ॥ आदेच उपदेशे ऽशिति ॥ ४५॥ विभेतेहेतुभये ॥ ५६ ॥ १ आत्त्व एश्युपसंख्यानम् । नित्यं स्मयतेः ॥ ५७ ॥ २ अशित्येकादेशे प्रतिषेध आदिवत्त्वान् । सृजिशोझल्यमकिति ॥ ५८॥ ३ प्रत्ययविधि । १ अमि सङ्ग्रणम् । ४ अभ्यासरूपं च । २ किप्प्रतिषेधार्थम् । ५ अयवायावां प्रतिषेधश्च । | ३ उक्तं वा। ६ शिति प्रतिषेधे श्लुलुकोरुपसंख्यानं अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ५९ वै. का. पुस्तकयोः शीर्ताः । २ इद वार्तिकं प. पुस्तके नास्ति । ३ प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy