________________
६.१.३५
( अष्टाध्यायीसूत्रपाठः । सवातिक ) ५८५
चायः की ॥ ३५॥
रीध्व त्राध्व शिशीते । अपस्पृधेथामानुचुरानृहुश्चिच्युषेतित्या- ७ नानिषदिकप्रतिषेधः । जश्राता:श्रितमाशीराशीतः॥३६॥ ८
दिन्य प्रह। न संप्रसारणे संप्रसारणम् ॥ ३७॥ न व्यो लिटि ॥४६॥ १ प्रसारणप्रकरणे पुनः प्रसारणग्रहणम- स्फरतिस्फुलन्योपनि ॥ ४७ ।।
तोऽन्यत्र प्रसारण प्रतिपेधार्थन् । क्रीजीनां णो ॥४८॥ २ समानाङ्गग्रहणं च ।
| १ आत्त्वे णौ लीयतेरुपसंख्यान प्रलम्भन३ तत्रोपोपुषि दोषः ।
. शालीनीकरणयोः। ४ न वा यस्याङ्गस्य प्र. . .मिध्यनेम्पारलौक्केि ॥ ४९ ॥ न्यामिप्रतिषेधान् ।
१ सिध्यतेरज्ञानार्थस्य । ५ ऋचि रुत्तरपदादिलोपन्छन्दमि । २ इतरथा ह्यनिष्टप्रसङ्गः । ६ रयेमतौ बहुलम् ।
मीनातिभिनोतिदीड ल्यपि च ॥५०॥ ७ कक्ष्यायाः संज्ञायाम् ।
१ मीनात्यादीनामात्त्व उपदेशवचनं प्रत्ययलिटि वयो यः ॥ ३८॥
विध्यर्थम् । वश्चास्यान्यतरस्यां किति ॥३९॥ | २ निमिमीलियां खलचोः प्रतिषेधः । वेजः॥४०॥
विभाषा लीयतेः॥ ५१ ॥ ल्यपि च ॥४१॥
खिदेश्छन्दसि ॥ ५२॥ ज्यश्च ॥ ४२ ॥
अपगुरो णमुलि ॥ ५३ ॥ व्यश्च ॥ ४३ ॥
चिस्फुरोणौ ॥ ५४॥ विभाषा परेः॥४४॥
प्रजने वीयतेः ॥ ५५ ॥ आदेच उपदेशे ऽशिति ॥ ४५॥ विभेतेहेतुभये ॥ ५६ ॥ १ आत्त्व एश्युपसंख्यानम् । नित्यं स्मयतेः ॥ ५७ ॥ २ अशित्येकादेशे प्रतिषेध आदिवत्त्वान् । सृजिशोझल्यमकिति ॥ ५८॥ ३ प्रत्ययविधि ।
१ अमि सङ्ग्रणम् । ४ अभ्यासरूपं च ।
२ किप्प्रतिषेधार्थम् । ५ अयवायावां प्रतिषेधश्च । | ३ उक्तं वा। ६ शिति प्रतिषेधे श्लुलुकोरुपसंख्यानं अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ५९
वै. का. पुस्तकयोः शीर्ताः । २ इद वार्तिकं प. पुस्तके नास्ति । ३ प. पुस्तके नास्ति ।