SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायसूत्रपाठः । सवार्तिकः)५८४ ६ प्रयोजनं न संप्रसारणे सप्रसारणम् । न वशः ॥२०॥ ७ सान्तमहतो दीर्घत्वे । १ वशेर्यडि प्रतिषेधः । ८ अन्कारान्तम्याल्लोपे। चायः की ॥ २१॥ ९ मृजेर्वृद्धिविधौ । स्फायः स्फी निष्ठायाम् ॥ २२॥ १० वसोः संप्रसारणे च । स्त्यः प्रपूर्वस्य ॥ २३॥ ११ युवादीनां च । द्रवमूर्तिस्पर्शयोः श्यः ॥२४॥ १२ यात्र-च। प्रतेश्च ॥ २५ ॥ १३ आदित्यदादि - - ---- वामानावगन्ये वनिम-नमः। विभाषाभ्यवपूर्वस्य ॥ २६ ॥ १४ उदात्तनिर्देशात्सिद्धम् । शृतं पाके ॥ २७ ॥ बन्धुनि बहुव्रीहौ ॥१४॥ | १ श्राश्रप्योः शृभावः । वचिखपियजादीनां किति ॥ १५॥ | २ श्रपेः शतमन्यत्र हेतोः । ग्रहिल्यावगिव्याधि प्यायः पी ॥२८॥ | १ आइपूर्वादन्धूधसोः । च्छतिभृजतीनां ङिति च ॥१६॥ १ वयिग्रहणं वेञः प्रतिषेधात् । लिड्यङोश्च ॥ २९॥ २ न वा यकारप्रतिषेधो ज्ञापकोऽप्रति- विभाषा श्वः ॥ ३०॥ षेधस्य । लि. निषेध । ३ पित्यभ्यासार्थनिति चेन्ना विशिष्टत्वात् । णौ च संश्चङोः ॥ ३१ ॥ लिट्यभ्यासस्योभयेषाम् ॥ १७॥ ह्वः संप्रसारणम् ॥ ३२ ॥ १ अन्यामसंप्रभाग्ण अभ्यस्तस्य च ॥ ३३॥ १ ह्वः संप्रसारणे योगविभाग । २ न वा संप्रातलीच पाटन | २ णौ च ची। । त्रापि । ३ अभ्यस्तनिमित्तेना --"T. ... । ३ प्रयोजनं रमाल्लोपेयङयणः ।। ४ अभ्यस्तप्रसारणे . . .in ४ व्यचेः कुटादिन्वननम्यरिणनि संप्रसार- प्राप्तिः । णार्थम् । ५ समानाङ्गे : ... .. । स्वापेश्वङि ॥ १८॥ ६ कृदन्तप्रनिषेधार्थ च । स्वपिस्यमिव्येङां यङि ॥ १९॥ बहुलं छन्दसि ॥ ३४॥ १ प. पुस्तके इतः परमधिकम् । 11111 ष्य प्रसार्यों विभाषया । २ प. पुस्तके इतः परम. धिकम् । क्षीरहविषोरिति वाच्यम्। घेधेन ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy