SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूमपाउ । सवार्तिक ) ५८३ २ ईय॑तेस्तृतीयस्य । ५ दीर्घकुत्वप्रसारणपत्वमधिकस्य द्विर्व३ कण्डादीनां च । चनात् । ४ वा नानधातनम्। ६ आवृद्धयोश्चाभ्यस्तविधिप्रतिषेधः । पूर्वो ऽभ्यासः॥४॥ ७ सडाश्रये च समुदायस्य समुदायादेगउभे अभ्यस्तम् ॥ ५॥ ____वाझलाश्रये चाव्यपदेश आमिश्रत्वात्। १ अभ्यस्तसंज्ञायां सहवचनम् । श्लो ॥१०॥ २ आधुदात्तत्वे पृथगप्रसङ्गार्थम् । चङि ॥ ११ ॥ जक्षित्यादयः षट् ॥ ६॥ दाश्वान् साहान् मीढांश्च । १२ ॥ १ जनित्यादिषु सप्तग्रहण वेवीत्यर्थम् । १ दाशेर्वसौ द्वित्वेटप्रतिषेधौ । २ अपरिगणन वागणान्तत्वात् । २ सहेदीर्घत्व च । तुजादीनां दी? ऽभ्यासस्य ॥ ७ ॥ ३ मिहेर्दत्वं च । १ तुजादिषु च्छन्दःप्रत्ययग्रहणम् । ४ मह्यर्थ इति चेन्निहेस्तदर्थत्वात्सिद्धम् । २ अनारम्भो वापरिगिनत्वान् । ५ द्विवचनप्रकरणे कृञादीना के। ३ अन्येषां च दर्शनात् । ६ चरिचलिपतिवदीनानच्याकाभ्यासम्य । ४ अनेकान्तत्वाच्च । ७ हन्तेर्घश्च । लिटि धातोरनभ्यासस्य ॥ ८॥ ८८ पाटेर्णिलुक्च दीर्घश्चाभ्यासन्योक्च । १ लिटि द्विवचने जागर्तेर्वावचनम् । ९ द्विवचन गणवायगादेशादे पोग्बालो । २ अभ्यासप्रतिषेधानर्थक्यं च च्छन्दास १० द्विवचनात्प्रसारणात्त्वधात्वादिविकाररीवावचनात् । त्वेत्त्वेत्त्वोत्त्वगुणवृद्धिविधयः। ३ प्रयोजनमादित्यान्य चिपान । ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे ।१३। सन्यङोः॥९॥ १ प्यडः संप्रसारणे पुत्रपत्योस्तदादावति१ सन्यङ्गोः परत इति चेदिटो द्विवचन प्रसङ्गः । परादित्वात् । २ वर्णग्रहण इति चेत्तदन्तप्रतिषेधः । २ हन्तेश्चेटः । ३ सिद्धं तूत्तरपदवचनात् । ३ एकाच उपदेशेऽनुदानादि गुपदेशनच- ४ यथ.गृहीतत्यादेशवचनादप्रत्ययस्थ नमनुदात्तविशेषणं चेत्सन प्रनिषेध । सिद्धम् । ४ सन्यडन्तस्येति चेदशेः सन्यनिटः । ५ अनन्त्यविकारेऽन्त्यसदेशस्य वा । १ प. पुस्तके इतः परमधिकम् । यथेष्ट वा नाम वातूनाम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy