SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ (अायायीमत्रपारः । सवार्तिकः) ६१३ २ गुणः प्रत्ययलक्षणत्वात् । लिशिलालिशिखन्डिनम्ममुर्चमा ३ एज्नपाइद्धिः । मुपसख्यानम् । श्वयुवमघोनामतद्धिते ॥ १३३ ॥ २ चर्मणः कोशे । १ श्वादीनां प्रसारणे नकारान्तग्रहणनन- ३ अश्मनो विकारे । कारान्तप्रतिषेधार्थम् । ४ शुन सकोचे । २ उक्तं वा। ५ अव्ययानां च मायंप्रतिकाद्यर्थम् । अल्लोपो ऽनः ॥ १३४ ॥ अबष्टखोरेव ।। १४५ ॥ षपूर्वहन्धृतराज्ञामगि ॥ १३५ ॥ ओर्गुणः ॥ १४६॥ १ षपूर्वादीनां पुनर्वचनमल्लोपार्थम् । हे लोपो ऽकद्राः ॥ १४७ ॥ २ अवधारणे ह्यन्यत्र प्रकृतिभाव उपधा- यस्येति च ॥ १४८॥ लोपप्रसङ्गः । । १ यस्येत्यादौ श्यां प्रतिषेधः । विभाषा ङिश्योः ॥ १३६ ॥ २ इयडुवभ्यां लोपो विप्रतिषेधेन । न संयोगाद्वमन्तात् ॥ १३७॥ । ३ गुणवृद्धी च। अचः॥ १३८ ॥ ४ न वेयडुवडादेशस्यान्यविषये वचनात् । उद ईत् ॥ १३९ ॥ ५ तस्मात्तत्र गुणवृद्धिविपये प्रतिषेधः। आतो धातोः॥ १४० ॥ सूतियागस्यनत्स्याना य उपधायाः १ आतोऽनापः। मन्त्रेष्षायादेरात्मनः॥१४१॥ । १ सूर्यादीनानणन्तेऽप्रसिद्धिरङ्गान्यत्वात् । । २ सिद्धं तु स्थानिवत्प्रतिवेधत् । १ मन्त्रेष्वात्मनः प्रत्ययनानग्रस्त'। । ३ उपधाग्रहणानर्थक्यं च । २ आदिग्रह्णानर्थक्यं चाकारप्रकरणात्।। ४ विषयपरिगणन च । ति विंशतेर्डिति ॥ १४२ ॥ ५ सूर्यमत्स्ययोडाम् । टे ॥१४३ ॥ ६ सूर्यागस्त्ययोश्छे च । १ डित्यभरयाप्यनुबन्धकरणलानर्थत् । , ७ तिप्याप्ययोनक्षत्राणि ! नस्तद्धिते ॥ १४४॥ ८ अन्तिकस्य तसि कादिलोप आधुदा१ नकारान्तस्य टिलोपे सब्रह्मचारिपीठ- तत्वं च । सर्पिकलापिकुथुमितैतिलिजाजलिलाङ्ग- ९ तमे तादश्च । १-२ प पस्तके नास्ति । ३ प पुस्तके इतः परमधिकम् । छान्दसत्वात्सिद्धम् । प. पस्तक इत. परमधिकम् । अभस्योपसख्यानम् । ५ प. पुस्तक इत. परमधिकम् । तसीत्येष न बक्तव्यो हटो दाशतयेऽपि हि । घौ लोपोऽन्तिषादत्यत्र तथाघी येन्त्यधर्वसु ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy