________________
(अामायौपा । सवार्तिकः) ६१२
अत उत् सार्वधातुके ॥ ११०॥ ५ दम्भ एत्वं नोग्यासितवान् । १ कृञ उत्त्व उकारान्तनिर्देशात्स्यान्तस्या- थलि च सेटि ॥ १२१ ॥ प्रतिषेधः।
१ थानादिर्थन् । नसोरल्लोपः ॥ १११॥
तृफलभजत्रपश्च ॥ १२२ ॥ नाभ्यस्तयोरातः॥ ११२ ॥
राधो हिंसायाम् ॥ १२३ ॥ ई हल्यघोः॥११३॥
१ राधादिपु म्यानिनिर्देगः । इद्दरिद्रस्य ॥११४॥
वा भ्रमुत्रसाम् ॥ १२४ ॥ १ परमानेगर्यो लोपः
फणां च सप्तानाम् ॥ १२५ ॥ २ सिद्धश्च प्रत्ययविधौ।
नशनदादिगुगानाम् ॥ १२६ ॥ ३ वाद्यतन्याम् ।
अर्वणस्त्रसावनञः ॥ १२७॥ भियो ऽन्यतरस्याम् ॥ ११५ ॥ मघवा बहुलम् ॥ १२८॥ जहातेश्च ॥ ११६ ॥
भस्य ॥ १२९ ॥ आ च हौ ॥ ११७॥
पादः पत् । १३०॥ लोपो यि ॥ ११८॥
१ पाद उपधाहस्वत्वम् । घ्वसोरेद्धावभ्यासलोपश्च ॥ ११९ ॥ २ आदेशे हि दिनमः । अत एकहल्मध्ये ऽनादेशादेलिटि ३ न वा नित्यानन्यागत्यात् । ॥ १२०॥
। ४ प्रयोजनं उगलादेगे। १ कप
कालावनं लिटि। ५ ल्यभावे च। २ फलिभजिग्रहणं तु समय-देश- ६ सिधु दना कातिविकारेषु च। सिद्धत्वस्य ।
७ उदः पूर्वत्वे । ३ प्रथ..गृतीयादीनाग देशामिलादेवा-वसोः संप्रसारणम् ॥ १३१ ॥ भावः।
वाह ऊल् ॥ १३२ ॥ ४ न वा शसिदद्योः प्रतिषेधो ज्ञापको | १ वाह ऊडुचनानर्थक्यं संप्रसारणेन कृतरूपाभेद पत्या. गन्य। । त्वात् ।
, प. पुस्तके इतः परमधिकम् । अनुप्रयोगे तु भुपारत्ययावनं स्मरन्ति कर्तुर्वचनान्मनीषिणः लोपे द्विवचनासिद्धिः । स्थानिवदिति चेत्रुत भवेद्वित्वे । नैत्र सिध्यति कस्मात्प्रत्यगत्वाद्भवद्रि पररूपम् । तस्मिंश्य रुते लोपः । दीर्घत्व बाधक भवेत्तत्र । २१. पस्तके षकारणकारा' इति पाठः । ३ प. पुस्तके इतः परमधिकम् । नशिमन्योरलिट्येत्तम् । छन्दस्यमिपचोरपि । अनेश मेनकेत्येतब्येमान लिडि पेचिरन् । यजायेजे वपावेपे दम्भ एवमलक्षणम् । श्नसोरत्वे तकारेण ज्ञाप्यते त्वेत्त्वशासनम् । प पुस्तके इतः परमधिकम् । अर्वणस्तृ मघानेश्च न शिष्यं छान्दस हि तत् । मतुञ्चन्योविध नाञ्च छन्दस्युभयदर्शनात् ।