SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ (अामायौपा । सवार्तिकः) ६१२ अत उत् सार्वधातुके ॥ ११०॥ ५ दम्भ एत्वं नोग्यासितवान् । १ कृञ उत्त्व उकारान्तनिर्देशात्स्यान्तस्या- थलि च सेटि ॥ १२१ ॥ प्रतिषेधः। १ थानादिर्थन् । नसोरल्लोपः ॥ १११॥ तृफलभजत्रपश्च ॥ १२२ ॥ नाभ्यस्तयोरातः॥ ११२ ॥ राधो हिंसायाम् ॥ १२३ ॥ ई हल्यघोः॥११३॥ १ राधादिपु म्यानिनिर्देगः । इद्दरिद्रस्य ॥११४॥ वा भ्रमुत्रसाम् ॥ १२४ ॥ १ परमानेगर्यो लोपः फणां च सप्तानाम् ॥ १२५ ॥ २ सिद्धश्च प्रत्ययविधौ। नशनदादिगुगानाम् ॥ १२६ ॥ ३ वाद्यतन्याम् । अर्वणस्त्रसावनञः ॥ १२७॥ भियो ऽन्यतरस्याम् ॥ ११५ ॥ मघवा बहुलम् ॥ १२८॥ जहातेश्च ॥ ११६ ॥ भस्य ॥ १२९ ॥ आ च हौ ॥ ११७॥ पादः पत् । १३०॥ लोपो यि ॥ ११८॥ १ पाद उपधाहस्वत्वम् । घ्वसोरेद्धावभ्यासलोपश्च ॥ ११९ ॥ २ आदेशे हि दिनमः । अत एकहल्मध्ये ऽनादेशादेलिटि ३ न वा नित्यानन्यागत्यात् । ॥ १२०॥ । ४ प्रयोजनं उगलादेगे। १ कप कालावनं लिटि। ५ ल्यभावे च। २ फलिभजिग्रहणं तु समय-देश- ६ सिधु दना कातिविकारेषु च। सिद्धत्वस्य । ७ उदः पूर्वत्वे । ३ प्रथ..गृतीयादीनाग देशामिलादेवा-वसोः संप्रसारणम् ॥ १३१ ॥ भावः। वाह ऊल् ॥ १३२ ॥ ४ न वा शसिदद्योः प्रतिषेधो ज्ञापको | १ वाह ऊडुचनानर्थक्यं संप्रसारणेन कृतरूपाभेद पत्या. गन्य। । त्वात् । , प. पुस्तके इतः परमधिकम् । अनुप्रयोगे तु भुपारत्ययावनं स्मरन्ति कर्तुर्वचनान्मनीषिणः लोपे द्विवचनासिद्धिः । स्थानिवदिति चेत्रुत भवेद्वित्वे । नैत्र सिध्यति कस्मात्प्रत्यगत्वाद्भवद्रि पररूपम् । तस्मिंश्य रुते लोपः । दीर्घत्व बाधक भवेत्तत्र । २१. पस्तके षकारणकारा' इति पाठः । ३ प. पुस्तके इतः परमधिकम् । नशिमन्योरलिट्येत्तम् । छन्दस्यमिपचोरपि । अनेश मेनकेत्येतब्येमान लिडि पेचिरन् । यजायेजे वपावेपे दम्भ एवमलक्षणम् । श्नसोरत्वे तकारेण ज्ञाप्यते त्वेत्त्वशासनम् । प पुस्तके इतः परमधिकम् । अर्वणस्तृ मघानेश्च न शिष्यं छान्दस हि तत् । मतुञ्चन्योविध नाञ्च छन्दस्युभयदर्शनात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy