SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ (अधाभ्यायांमत्रपाठः । सरर्तिकी) ६११ ६.४.१०९ २ असंयोगपूर्वे अनिष्टप्रनङ्गः । छ दे ऽयपनगस्य !!१६॥ ओः सुपि ।। ८३॥ वर्षाभ्वश्च ॥ ८४ ॥ गमहनजन उनयतां लोपः विडत्यनकि १ वर्षाभूपुनर्वश्च । न भूसुधियोः ॥ ८५ ॥ तनिपत्योश्छन्दसि ॥ ९९ ॥ छन्दस्युभयथा ॥ ८६ ॥ घसिभत्तोहलि ॥ १० ॥ हुश्नुवोः सार्वधातुके ॥ ८७ ॥ १ हत्यार्थ कनन्यत्रा दर्शनात् । १ हुनुग्रहणानर्थक्यनन्यत्यानावत् ।। . हुझ्भ्यो हेधिः ॥ १०१ ॥ २ यडगर्थमिति चेदार्धधातुकत्वात्सिद्धम् ।। हेबित्वे हलविकारादिटोऽप्रतिपेवः । भुवो वुग्लुङ्लिटोः ॥ ८८ ॥ श्रुगृगुकृभ्यश्छन्दसि ॥ १०२ ॥ ऊदुपधाया गोहः ।। ८९॥ आङतश्च ।। १०३ ॥ १ गोहिग्रहण विषयार्थम् । चिणो लुम् ॥ १०४॥ २ अयादेशप्रतिषेधार्य च । ३ हखादेशे ह्ययादेशप्रसङ्ग ऊत्त्वस्यासि .: १ चिणो लुकि तग्रहणानर्थक्यं संघातस्या प्रत्यरत्नात् । द्धत्वात् । दोषो णौ ॥ ९०॥ २ तलोपस्य चासिदत्वात् । १ दोषिग्रहणं च । । ३ कार्यकृतत्वाद्वा । वा चित्तविरागे ॥ ९१ ।। अतो हेः॥ १०५॥ मितां हस्वः ॥ ९२ ॥ उतश्च प्रत्ययादसंयोगपूर्वात् ॥ १०६ ॥ चिण्णमुलोर्दी! ऽन्यतरस्याम् ॥ ९३॥ १ उतश्च प्रत्ययाच्छन्दोवावचनम् । १ चिरणमलोर्णिव्य पेवानां यडोपे चान्तर- २ उत्तरार्थ च । लगत्त्रालिद्धन् । लोपश्चास्यान्यतरस्यां म्योः ॥ १०७॥ ॥ ९४॥ नित्यं करोतेः ॥ १०८॥ ह्लादो निष्ठायाम् ॥ ९५॥ ये च ॥ १०९ ॥ १५ पुस्तके नास्ति । २ प. पुस्तके इतः परमविकम् । वर्षदृन्कारपुन.पूर्वस्य भव इति वक्तव्यम् । ३ प. पुस्तके इत परमधिकम् । यद्यगथम् । ४ प पुस्तके इतः परमविकम् । चिप्णमलोर्णिधपताना यड्डोपे च । ५ प पुस्तकं इतः परमविरम् । अद्विप्रभृयुपनर्गन्ये ते वक्तव्यम् । न वा एप ले के संप्रत्ययं । ६ व. का. प्र क. बा पुस्तकेषु चकारोऽधिकः । ७ प पुरतक इतः परमधिकम् । चिणो लुके तग्रहणम् । ८ प. पुस्तके इतः परमधिकम् । स्यान्तस्य प्रतिषेधो वक्तव्यः ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy