________________
गार्ग्य
२४७ (अष्टाध्यायां)
'गाशाल
गार्ग्य (आचार्यः) ७.३.९९. गालव (आचार्यः) ६.३.६०,७१.७४ गालव ७३ ९९ गालव ८४६७ °गाह ६४ ५९ गिरि ५..११२ गिरि ६.२.९४ 'गिरि ६.३.११६. गुडादि (ग.)४..१० गुण (पा श.) १.१२, २.३.२५, ५.२ १७,
६१.८६, १६, १.१४६, १५६,७.३ ८२, ९१, १०८, ४.१०, १६, २१, २९,
५७, ७५, ८२ गुण° (पा श )११॥ गुण (गुणशब्दभावित.) ६.४ १२६. गुण २२.११. गुणकात्स्न्य ६.२.९३. गुणप्रतिषेध ६.२.१५५ गुणवचन २१३०, ४१.४४, ५३.५८,
६.२.२४, ८१.१२ गुणवचन' ५.१ १२४. गुणादि ६२.१७६ गुणान्ता ५.४ ५९ 'गुध (धा.) १२.७ गुप् (धा ) ३ १५. गुपि (पा. श.) ३.१.५० गुपू (धा ) ३.१.२८. गुरु (पा श)१..११,३.३.१०३, ६३
'गृष्टी ६२३८ गृष्ट्यादि (ग ) ४ १.१३६. गृहपति ४४ ९० 'गृहमेध४२३२ 'गृहि (पा श) ३२ १५८ गृ (बा.) १३५१.३ ३ २६, ८.२.२० 'गृ ( धा ) ३१.२४ 'गेय ३४६८ गेह ३११४४ गो १२.४८,४. १४३,५.४.९२,६१ १२०,
२.४१,७१५७ गो.४२ १३६, १५८,५.१.१९,६१.१७८,
२.७२, ७८ 'गो' ४२५०, ६२ १६८, ८.३.९७. 'गोघ्न ३.४७ गोचर ३.३ ११९
गोण' ४.१.४२ गोणी १२.५०.
गोणी ५.३ ९० गोत् ७१९० 'गोतम २.४ ६५ गोत्र (६ श)२४६३, ४१ ७८,८९,९३,
९, ९८, १६२, २१११, ३.८०,
८.३ ११. गोत्र ( पा श ) ४ १ १४५, २.३९, ३.९९;
१२६, ५१ १३४,६२.६९. 'गोत्र ६.३ ४२, ८४ गोत्रादि ८१.२७
गोत्रादि ८१.५७. गोत्रावयव ४१ ७९. गोधा ४१ १२९ गोपवनादि (ग ) २.४ ६५ गोपुच्छ ४.४६ गोपुच्छ° ५११९ गोपूर्व ५.२ ११८
गोमिन् ५.२ ११५. । गोशाल. ४ ३ ३५
"गुरु" (पा श ) ६.४१५७ गुरुमत् ३.१ ३६ गुरूपोत्तम ४१.७८, ५.१.१३२
गुह (धा ) ७२.१२, ३.७३. 'गूर्त ८२.६१ 'गृधि (पा. श.) १.३.६९. 'गृधि (पा. श)३२.१०. १५० गृष्टि २.१.६५.