SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ (धातुपाठः) ६५४ ५२३ शील समाधौ । ५२४ कील बन्धने । इवि व्याप्तौ । ५८८ पिवि ५८९ मिवि ५२५ कूल आवरणे । ५२६ शूल रुजायां ५९० णिवि सेचने ॥ सेवन इत्येके ॥ ५९१ सघोषे च । ५२७ तूल निष्कर्प । ५२८ हिवे ५९२ दिवि ५९३ धिवि ५९४ जिवि पूल सघाते । ५२९ मूल विप्र ।। ५३० प्रीणनार्थाः । ५९५ रिवि ५९६ रवि ५९७ फल निष्पत्तौ ॥ ५३१ चुल्ल भावकरणे । धनि गत्यर्थाः । ५९८ कृवि हिसाकरणयोश्च । ५३२ फुल्ल विकसने । ५३३ चिल्ल शैथिल्य ५९९ मव बन्धने । ६०० अव रक्षणगतिभावकरणे च । ५३४ तिल गतौ ॥ तिल्ल - । ... ..... इत्येके ॥ ५३५ वेल ५३६ चेल ५३७ चनक्रियेच्छादीप्त्यवाप्यालिङ्गनहिसादानभागकेल ५३८ खेल ५३९ श्वेल ५४० वल्ल वृद्धिपु ॥ भव्यादय उदात्ता उदात्तेतः परस्मैचलने । ५४१ पेल ५४२ फेल ५४३ भापाः । जिस्वनुदात्तः ॥ ६०१ धावु शेल गतौ ॥ षेल इत्येके ॥ ५४४ स्खल गतिशद्धयोः । उदात्तः बरिनेभपतोमार ॥ सचलने । ५४५ खल सचये । ५४६ गल ६०२ धुक्ष ६०३ धिक्ष सदीपनक्लेशनअदने । ५४७ पल गतौ । ५४८ दल विश- जीवनेषु । ६०४ वृक्ष वरणे । ६०५ शिक्ष रणे । ५४९ श्वल ५५० श्वल्ल आशुगमने । विद्योपादाने । ६०६ भिक्ष ... .' ५५१ खोल ५५२ खो गति निघाते । लाभे च । ६०७ क्लेश अव्यक्तायां वाचि ॥ ५५३ धोर्ज़ गतिचातुर्ये । '१५४त्सर छद्मगतौ। वाधन इति दुर्गः ॥ ६०८ दक्ष वृद्धौ शीघ्रार्थे ५५५ क्मर इर्छने । ५५६ अभ्र ५५७ वभ्र च । ६०९ दीक्ष मौण्डोयोलियन नियम५५८ मभ्र ५५९ चर गर्ग " चरति- व्रतादेशेप । ६१० ईक्ष दर्शने । ६११ ईप र्भक्षणेऽपि ॥ ५६० ष्ठिवु निरसने । ५६१ गतिहिनादर्शनेषु । ६१२ भाष व्यक्तायां जि जये । ५६२ जीव प्राणधारणे । ५६३ वाचि । ६१३ वर्प स्नेहने । ६१४ गेष पीव ५६४ मीव ५६५ तीव ५६६ णीव अन्विच्छायाम् ॥ ग्लेपृ इत्येके ॥ ६१५ पेष स्थौल्ये । ५६७ क्षीवु ५६८ क्षेवु निरसने। प्रयत्ने । ६१६ जेपृ ६१७ णेषु ६१८ एप ५६९ उर्वी ५७० तुर्वी ५७१ थुर्वी ५७२ ६१९ प्रेष गतौ । ६२० रेषे ६२१ हेपृ दुर्वी ५७३ धुर्वी हिसार्थाः । ५७४ गुर्वी | ६२२ हेपृ अव्यक्ते शब्दे । ६२३ कासृ उद्यमने । ५७५ मुर्वी बन्धने। ५७६ पुर्व शब्दकुत्सायाम् । ६२४ भासू दीप्तौ । ६२५ ५७७ पर्व ५७८ मर्व पूरणे । ५७९ चर्व णासु ६२६ रासृ शब्दे । ६२७ णस अदने । ५८० भर्व हिसायाम् । ५८१ कर्व कौटिल्ये । ६२८ भ्यस भये । ६२९ आडः ५८२ खर्व ५८३ गर्व दपै । ५८४ अर्व शसि इच्छायाम् । ६३० ग्रसु ६३१ ग्लसु ५८५ शर्व ५८६ पर्व हिसायाम् । ५८७ अदने । ६३२ ईह चेष्टायाम् । ६३३ वहि
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy