________________
(धातुपाठः) ६५३
तुप ४०५ तुन्प ४०६ त्रुप ४०७ त्रुन्प गतौ । ४६९ चमु ४७० छमु ४७१ जमु ४०८ तुफ ४०९ तुन्फ ४१० त्रुफ ४११ ४७२ अमु अदने । ४७३ क्रमु पादविक्षेपे । त्रुन्फ हिंसाः । ४१२ पर्प ४१३ रफ अणादन उदात्ता उदात्तेतः परस्मैभाषा ।। ४१४ रफि ४१५ अर्ब ४१६ पर्व ४१७ ४७४ अय् ४७५ वय ४७६ पय ४७७ लर्ब ४१८ वर्ब ४१९ मर्ब ४२० कर्ब | मय ४७८ चय ४७९ तय ४८० णय ४२१ खर्ब ४२२ गर्व ४२३ शर्व ४२४ गतौ । ४८१ दय दानगतिरक्षणहिसादानेषु । षर्ब ४२५ चर्ब गतौ । ४२६ कुवि आच्छा. ४८२ रथ गतौ । ४८३ ऊयी तन्तुसताने । दने । ४२७ लुबि ४२८ तुवि अर्दने । ४८४ पूयी विशरण दुर्गन्ध च। ४८५ ४२९ चुबि वक्त्रसंयोगे। ४३० पृभ ४३१ क्रूयी शब्द उन्दे च । ४८६ मायी विधूपृन्भु हिसाौँ । षिभु षिन्भु इत्येके ।। ४३२ नने । ४८७ स्फायी ४८८ ओप्यायी वृद्धौ । शुभ ४३३ शुभ भाषणे ॥ भासन इत्येके। ४८९ ताय सतानपालनयो । ४९० शल हिसायामित्यन् ॥ गुपादय उदात्ता उदात्तेतः चलनसवरणयो.। ४९१ वल ४९२ बल्ल परस्मैभाषाः ॥ ४३४ घिणि ४३५ घुणि सवरणे सचरणे च । ४९३ मल ४९४ मल्ल ४३६ घृणि ग्रहणे । ४३७ घुण ४३८ चूर्ण | धारणे । ४९५ भल ४९६ भल्ल परिभाषणभ्रमणे । ४३९ पण व्यवहारे स्तुतौ च । हिसादानेषु । ४९७ कल शब्दसख्यानयो । ४४० पन च । ४४१ भाम क्रोधे । ४४२ ४९८ कल्ल अव्यक्ते शब्दे ॥ अशब्द इति क्षमूषु सहने । ४४३ कमु कान्तौ ॥ घिण्या- स्वामी ॥ ४९९ तेवृ ५०० देव देवने । दय उदात्ता अनुदात्तेत .. मनेन । ४४४ ५०१ षे ५०२ गेवृ ५०३ ग्लेवे ५०४ अण ४४५ रण ४४६ वण ४४७ भण पेवृ ५०५ मेवृ ५०६ म्लेवृ सेवने ॥शं ४४८ मण ४४९ कण ४५० कण ४५१ खेव क्लेव इत्येके ।। ५०७ रेव प्लवगतौ ॥ व्रण ४५२ भ्रण ४५३ ध्वण शब्दार्थाः॥धण अयादय उदात्ता अनुदात्तत आत्मनेभापाः ॥ इत्यपि केचित् ॥ ४५४ ओणू अपनयने । ५०८ मव्य बन्धने । ५०९ सूर्य ५१० ४५५ शोण वर्णगत्योः । ४५६ श्रोणू सघात। ईय ५११ ईj ईर्ष्यार्था. । ५१२ हय ४५७ श्लोण च । ४५८ पैतृ गतिप्रेरण- गतौ।५१३ शुच्य अभिषवे ॥ चुच्य इत्येके। श्लेषणेषु । ४५९ धन शब्दे ॥ बण इत्यपि ५१४ हर्य गतिकात्यो । ५१५ अल कोचित् ॥ ४६० कनी कान्तिगतिपु । भूषणपर्याप्तिवारणेषु ॥ अय खरितेदित्येके । ४६१ टन ४६२ वन शव्द । ४६३ वन ५१६ त्रिफला विदारणे । ५१७ मील ५१८ ४६४ षण सभक्तौ । ४६५ अम गत्या- इमील ५१९ स्मील ५२० मील निमेषणे । दिषु । ४६६ द्रम ४६७ हम्म ४६८ भीम ५२१ पील प्रतिष्टम्भे । ५२२ नील वर्णे।