SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ (धातुपाठः ) ६५२ ३०३ शिट ३०४ षिट अनादरे । ३०५ तूट्ट इत्येके ॥ ३५२ हुड ३५३ हूड ३५४ जट ३०६ झट सघाते। ३०७ भट भृतौ । होड गतौ । ३५५ रोड अनादरे। ३५६ ३०८ तट उच्छ्राये । ३०९ खट काङ्क्षा- रोड ३५७ लोट्ट उन्मादे । ३५८ अड याम् । ३१० णट नृतौ । ३११ पिट उद्यमे । ३५९ लड विलासे ॥ लल इत्येके॥ शब्दसघातयोः । ३१२ हट दीप्तौ । ३१३ ३६० कड मदे ॥ कडि इत्येके ॥ ३६१ पट अवयवे । ३१४ लुट विलोडने ॥ गडि वदनैकदेशे ॥ शौटादय उदात्ता उदा ॥ ३१५ चिट परप्रेष्ये । त्तेतः परस्मैभाषाः ॥ ३६२ तिपृ ३६३ तेपू ३१६ बिट शब्दे । ३१७ विट आक्रोशे ॥ ३६४ ष्टिपू ३६५ ष्टेपृ क्षरणार्थाः ॥ तेष हिट इत्येके ॥ ३१८ इट ३१९ किट ३२० कम्पने च ॥ ३६६ ग्लेपृ दैन्ये । ३६७ कटी गती । ३२१ मडि भूषायाम् । ३२२ टुवेपृ कम्पने । ३६८ केपृ ३६९ गेप कुडि वैकल्ये । ३२३ मुड ३२४ पुड मर्दने। ३७० ग्लेपृ च । ३७१ मेप ३७२ रेप ३२५ चुडि अल्पीभावे। ३२६ मुडि खण्डने। ३७३ लेप गतौ ॥ ३७४ पूप् लजायाम् । पुडि चेत्येके ॥ ३२७ रुटि ३२८ लुटि ३७५ कपि चलने । ३७६ रबि ३७७ लबि स्तये ॥ रुठि लुठि इत्येके ॥ रुडि लुडि इत्य-|३७८ अबि शब्दे । ३७९ लबि अवस्त्रसने परे॥३२९ स्फुटिर् विशरणे ॥ स्फुटि इत्यपि च । ३८० कबृ वर्णे । ३८१ क्लोबृ अधाष्टर्ये । केचित् ॥ ३३० पठ व्यक्ताया वाचि । ३३१ ३८२ क्षीबृ मदे । ३८३ शीभृ कत्थने । वट स्थौल्ये। ३३२ मठ मदनिवासयोः। ३३३ ३८४ चीभृ च । ३८५ रेभृ शब्दे ॥ कठ कृच्छ्रजीवने । ३३४ रट परिभाषणे ॥ अभिरभी क्वचित्पठ्यते ॥३८६ ष्टभि ३८७ रठ इत्येके ॥ ३३५ हठ प्लुतिशठत्वयोः ॥ स्कभि प्रतिबन्धे । ३८८ जभि ३८९ जुभि बलात्कार इत्यन्ये ॥ ३३६ रुठ ३३७ लुठ गात्रविनामे । ३९० शल्भ कत्थने । ३९१ ३३८ उठ उपघाते । ऊठ इत्येके॥ ३३९ वल्भ भोजने । ३९२ गल्भ धाष्टर्थे । ३९३ पिठ: ।। नये । ३४० शठ कैतवे श्रन्भु प्रमादे ॥ दन्त्यादिश्च ॥ ३९४ ष्टुभु च । ३४१ शुठ प्रतिघाते ॥ शुठि इति स्तम्भे ॥ तिप्यादय उदात्ता अनुदात्तेत स्वामी । ३४२ कुठि च । ३४३ लुठि आत्मनेभाषाः । तिपिस्त्वनुदात्तः ॥ ३९५ आलस्ये प्रतिघाते च । ३४४ शुठि शोषणे गुप् रक्षणे । ३९६ धूप संतापे । ३९७ ३४५ रुठि ३४६ लुठि गतौ । ३४७ चुड्ड जप ३९८ जल्प व्यक्तायां वाचि । जप भावकरणे । ३४८ अड्ड अभियोगे । ३४९ मानसे च । ३९९ चप सान्त्वने। ४०० कड्ड कार्कश्ये ॥ चुड्डादयस्त्रयो दोपधाः ॥ षप समवाये। ४०१ रप ४०२ लप व्यक्तायां ३५० क्रीड विहारे । ३५१ तुड़ तोडने ॥ वाचि । ४०३ चुप मन्दायां गतौ । ४०४
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy