________________
(सत्र-बार । सवानिक) ४७५
२६ त्यदादिविधिभत्रादित्रग्रिहणं च।
८ पृथगनुबन्धत्वे प्रयोजन बचियिन२७ वर्णग्रहण च सर्वत्र ।
दीनामसंप्रसारणं सावधादि। २८ प्रत्ययग्रहणं चापञ्चम्या. ।
९ जाग्रोऽगुणविधि। २९ यानिन्विधिन्नद्राद वल्ग्रहणे ।
१० कुटादीनामिप्रतिषेधः । वृद्धिर्यस्याचामादिस्तवृद्धम् ॥ ७३ ।।
११ क्त्वायां कित्प्रतिषेधश्च । १ क -.. . । विज इट ॥२॥ २ एकान्तादित्वे च सर्वप्रसङ्गः ।
विभाषोर्णोः॥३॥ ३ सिद्धसजातिनिर्देशात् ।
सार्वधातुकमपित् ॥४॥ ४ व्यञ्जनस्याविद्यमानत्व यथान्यत्र :
१ अपिन्डिदिति चेन्छयेते. निरोप ५ वा नामधेयस्य ।
___ आदिवत्त्वात् । ६ गोत्रोत्तरपदस्य च ।
२ न मेन्डिनिति चेदुत्तमैकादेशप्रतिषेधः । ७ नोवान्नादासमस्तवत् ।
असंयोगाल्लिट् कित् ॥५॥ ८ जिह्वाकात्यहरितकात्यवर्जम् । त्यदादीनि च ॥७४॥
१ ऋदुपधभ्यो लिटः कित्त्वं गुणाद्विपति
षेधेन । एङ् प्राचां देशे ॥७५॥ प्रथमाध्यास प्रथमः पादः ।
२ उक्तं वा। गाङ्कुटादिभ्यो ऽगिन्ति ॥१॥ इन्धिभवतिभ्यां च ॥ ६॥
१ डित्किद्वचने तयोरभावादप्रसिद्धिः । १ इन्धेश्छन्दोविषयत्वाद्ध्वो वुको नित्य२ भवतीति देवा शप्रतिरोध ।
त्वात्ताभ्यां किद्वचनानर्थक्यम् । ३ सज्ञाकरणे किमान्ड सप्रत्यय शब्द- मृडमृदयुधकुषक्लिशवदवसः क्त्वा ॥७॥ भेदात् ।
रुददमुपग्रहिस्वपिप्रच्छः संश्च ॥ ८॥ ४ तद्वदतिदेवोनियमः । इको झल् ॥९॥ ५ सिद्धं तु प्रमानिषेधात । हलन्ताच ॥१०॥ ६ सर्वत्र सन्नन्तात्मनेपदप्रतिषेधः। १ दम्मेहलग्रहणस्य जातिवाचमन्यामिद्ध७ सिद्धं तु पूर्वस्य कार्यातिदेशात् ।।
१प पुस्तके नास्ति । २५ पुस्तके इत परमधिकम् । इकः कित्त्व गुणो मा भूत् । दीर्घारम्भात् । कृते भवेत् । अनर्थक तु हस्वार्थम् । दीर्घाणा तु प्रसज्यते । सामाद्धि पुनर्भाच्यम् । ऋदित्वं दीर्घसश्रयम्। दधिोणी नाकृते दीर्घ । णिलोपस्तु प्रयोजनम्। प. पुस्तके इत परमधिकम् इच्च कस्य तकारत्वम् । दीर्घा मा भूत् । ऋतेऽपि स. । अनन्तरे प्लुतो मा भत । प्लुतश्च विषये स्मृतः। न सेरिति कृते कित्वे । निष्ठायामवधारणात् । ज्ञापकान परोक्षायाम् । सनि झल्पहणं विदुः । इत्वं कित्संनियोगेन । रेण तुल्य सुधार वमि । वस्वर्थम् । किदतीदेशात् । निगृहीतिः। क्त्वा च विग्रहात् ।