SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ४ ११.७२ ४ वर्णपाठ उपदेश इति चेदवरकालत्वा- १ येन विधिस्तदन्तस्येति चेद्ग्रहणोपाधीपरिभाषाया अनुपदेशः । नां तदन्तोगाधिप्रसङ्गः। ५ तस्मादुपदेशः। २ सिद्धं तु निगम प्रयश्रेणवान । ६ तत्रानुवृत्तिनिर्देशे ग्यद ग्रहणानान्वान। ३ समासप्रत्यविधी प्रतिषेधः । ४ निर्वाग्र-वर्नन् । ८ अनन्यत्वाच्च । ५ अकच्नम्वत' न ९ अनेकान्तो ह्यनन्यत्वकर. । वुपसख्यानम् । १० तद्वच्च हल्ग्रहणेषु । ६ सिद्धं तु -- 1. ।। ११ द्रुतविलम्बितयोश्चानुपदेशात्। ७ तदेको विमान सिद्धम् । १२ वृत्तिपृथक्त्वं तु नोपपद्यते ।। ८ प्रयोजन तानाम् । १३ तस्मात्तत्र - लम्। ९ उपपदविधी नवाजविहान् । तपरस्तत्कालस्य ॥ ७० ॥ १० डीविधाबुगिद्ग्रहणम् । १ नपरतत्का-पन्य नियमार्थनिति चद्दी- ११ प्रतिषेधे स्वस्त्रादिग्रहणम् । र्घग्रहणे स्व भिन्नाग्रहण। १२ . . . च प्रतिषेध । २ प्रापकमिति चेद्धस्वग्रहणे दीर्घप्लतप्रति- १३ दिति । षेधः। १४ रोण्या अण् । ३ विप्रतिषेधात्सिद्धम् । १५ तस्य च । ४ द्रुतायां तपरकरणे मध्यमविलम्बितयो- १६ रथमीराहलेभ्यो यद्विधौ । रुपसंख्यानं कालमेदात् । १७ सुसवितिकाडे यो जनपदस्थ । ५ सिद्धं त्ववस्थिता वर्णा वक्तचिराचिर- १८ ऋनोवृतिमादिकारवानाम् । वचनाद्वत्तयो विशिष्यन्ते । १९ ठविधौ सख्यायाः । आदिरन्त्येन सहेता ॥७१॥ | २० धर्मान्नञः। १ आदिरन्त्येन सहेतेत्यसंप्रत्ययः संज्ञिनोऽ- २१ दाम धि गरे तस्य च तदुत्तरपदस्य च। निर्देशात् । २२ पो . चिततुल२ सिद्धं त्वादिरिता सह तन्मध्यस्येति भारिषु । वचनात् । २३ महदप्वमृनातॄणां दीर्घविधौ। ३ संबन्धिशब्दैर्वा तुल्यम् । २४ पद्यन्दन्नदा यानी नुम् । येन विधिस्तदन्तस्य ॥७२॥ २५ - .. : -- १ इदं प. पुस्तके नास्ति । २ प. पुस्तके इतः परमाधिक भेर्याघातवत् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy