SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ( व्यायपाठ । सबाब ). ३ ६ ९. स्तलोपे। १३ न लुमता तस्मिन्निति चेद्धनिणिडादेशा-११ याडापः । १२ को हल्लालाई उमुन्नित्यम् । अचो ऽन्त्यादि टि॥ ६४ १ ३ इ.ट र वप्रअलोत्पत्यून उपधा ।। ६५। निदेयः । १ उपद अहणन्त्यनिर्देश श्रसं-, १४ यथार्थ का पठानिर्दशाः । २ नायक - २६ व स्था छ । - किका १७-:-- - : पष्ठीप्र३ --- -..--.. इत। कल्टष्टि-तनयमान : स्वं रूप दादास्थाशब्दसंज्ञा ॥ ६८॥ ५ आपिलोल 'नायला बत्तद्वाचिनःसं६ अत्र लोपोऽभ्यासस्य । ज्ञाप्रतिषेधार्थ स्वरूपवचनम् । ७ अलोऽन्त्यात्पूर्वोऽलुपंधति वा । । २ न वा शव्दपूर्वको रथे संप्रत्ययस्तस्मा८ अवमानात म्। दर्थनिवृत्तिः। तस्मिन्निति निर्दिष्टे पूर्वस्य ॥६६॥ ३ कानिधानन्य वचनमानयत् । तस्मादित्युत्तरस्य ॥६॥ ४ न्द्रार्थनिमिचेलामा निरने १ निर्दिष्टग्रहणमानन्तर्याथम् ।। सिद्धम् । २ तस्मिस्तस्मादिति पूर्वोत्तरबोधिोरवि- ५ मितद्विशेषाणां वृक्षाद्यर्थम् । पानिमार्थ वचनं दध्युदक पचत्यो- ६ विपर्यावचनन्य च स्वाद्यर्थम् । दनम् । ७ जित्पर्याववचनम्यैव राजाद्यर्थम् । ३ उभयनिर्देशे विप्रतिरोधात निग। ८ झित्तस्य च तद्विशेषाणा च मल्याद्यर्थम् । ४ प्रयोजन-नो लसावधानुकानुदात्तत् । अणुदित सवर्णस्य चाप्रत्ययः॥ ६९॥ ५ बहोरिष्ठादीनामादिलोपे। १ अण्सवर्णस्येति स्वरानुनासिक्यकाल६ गोतो णित् । भेदात् । ७ रुदादिभ्यः सार्वधातुके । २ तत्र प्रत्याहारग्रहणे सवर्णीग्रहणमनुप८ आने मुगीदासः। देशात् । ९ आमि सर्वनाम्नः सुट् । ३ हन्वसप्रत्ययादिति सुत्राणप्रिन्या१० घेर्डित्यापनद्या । यकत्वाच्छब्दस्यावचनम् । १५ पुस्तके इत परमधिन्तम् अन्त्यविज्ञानासिद्धमिति । ६०
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy