________________
( अशष्यानपाठः । सवार्तिकः) ६१६
१ रुटि दृशिगुगप्रतिषेधः ।
१ स्वमोर्लक् त्यदादिभ्यश्च । २ पूर्वान्ते शीडो गुणविधिः । २ शिशीलग्नुम्विधिषुः नः कन-ण शब्द३ झादेशादाड्लेटि ।
___ ग्रहणं चेदन्यपदार्थे प्रतिषेधः । ४ न वा नित्यत्वादाटः ।
३ सिद्ध प्रकृतार्थ विशेषणत्वान् । ५ अन्तरमाणन्याच।
४ अम्-यादिषु शब्दग्रहणम् । वेत्तेर्विभाषा ॥७॥
अतो ऽम् ॥ २४ ॥ बहुलं छन्दसि ॥ ८॥
अद् डतरादिभ्यः पञ्चभ्यः ॥ २५ ॥ अतो भिस ऐस् ॥९॥
१ अद्भावे पूर्व प्रतिषेध । बहुलं छन्दसि ॥ १०॥
२ सिद्धननुनामिकोपवत्वान् । नेदमदसोरकोः ॥ ११ ॥
३ टुक्करणाद्वा । टाङसिङसामिनात्स्याः ॥१२॥ ४ डित्करणाद्वा । डेयः ॥ १३ ॥
नेतराच्छन्दसि ॥ २६ ॥ सर्वनाम्नः सै ॥ १४ ॥
१ इतराच्छन्दसि प्रतिषेध एकतरात्सर्वत्र । १ अश याग गुसंख्या- २ नपुसकादेशेभ्यो युष्मदस्मदोर्विभत्त्म्यानम् ।
देशा विप्रतिषेधेन । २ न वा बहिरङ्गलक्षणत्वात् । युष्मदस्मयां डसोऽश् ॥ २७॥ उसिङग्योः स्मात्सिनौ ॥ १५ ॥ । १ डस आदेशे भिकरणानर्थक्यनकरन्या पूर्वादिभ्यो नवभ्यो वा ॥ १६॥ कारवचनानर्थक्यात् । जसः शी ॥ १७॥
२ अर्थवत्त्वादेशे लोपार्थम् । औङ आपः॥१८॥
३ तस्माच्छित्करणम् । नपुंसकाच ॥ १९॥
प्रथमयोरम् ॥ २८॥ जश्शसोः शिः ॥२०॥
शसो नं ॥ २९॥ अष्टाभ्य औरं ॥ २१॥
भ्यसोऽभ्यम् ॥ ३०॥ षड्भ्यो लुक् ॥ २२॥
पञ्चम्या अत् ॥ ३१॥ खमोनपुंसकात् ॥ २३॥
| एकवचनस्य च ॥ ३२॥ १ प. पस्तके इतः परमधिकम् । एत्व भिसि परत्वाच्चेदत ऐस्क भविष्यति । रुत एवं भौतात् । ऐस्तु नित्यस्तथा सति । २ प. पुस्तके इत. परमधिकम् । औशधी । अस्त लुक्तत्र । षड्भ्योऽप्येव प्रसन्यते । अपवादः । यस्य विषये । यो वा तस्मादनन्तरः । आत्वं यत्र तु तत्रौश्त्वम् । तथा हास्य ग्रहः कृतः।३ प. पुस्तके इतः परमधिकम् । रुते ह्यत्वे न लग्भवेत् । ४ बोलिंग पुस्तके न. इति
पाठः।