SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ( अशष्यानपाठः । सवार्तिकः) ६१६ १ रुटि दृशिगुगप्रतिषेधः । १ स्वमोर्लक् त्यदादिभ्यश्च । २ पूर्वान्ते शीडो गुणविधिः । २ शिशीलग्नुम्विधिषुः नः कन-ण शब्द३ झादेशादाड्लेटि । ___ ग्रहणं चेदन्यपदार्थे प्रतिषेधः । ४ न वा नित्यत्वादाटः । ३ सिद्ध प्रकृतार्थ विशेषणत्वान् । ५ अन्तरमाणन्याच। ४ अम्-यादिषु शब्दग्रहणम् । वेत्तेर्विभाषा ॥७॥ अतो ऽम् ॥ २४ ॥ बहुलं छन्दसि ॥ ८॥ अद् डतरादिभ्यः पञ्चभ्यः ॥ २५ ॥ अतो भिस ऐस् ॥९॥ १ अद्भावे पूर्व प्रतिषेध । बहुलं छन्दसि ॥ १०॥ २ सिद्धननुनामिकोपवत्वान् । नेदमदसोरकोः ॥ ११ ॥ ३ टुक्करणाद्वा । टाङसिङसामिनात्स्याः ॥१२॥ ४ डित्करणाद्वा । डेयः ॥ १३ ॥ नेतराच्छन्दसि ॥ २६ ॥ सर्वनाम्नः सै ॥ १४ ॥ १ इतराच्छन्दसि प्रतिषेध एकतरात्सर्वत्र । १ अश याग गुसंख्या- २ नपुसकादेशेभ्यो युष्मदस्मदोर्विभत्त्म्यानम् । देशा विप्रतिषेधेन । २ न वा बहिरङ्गलक्षणत्वात् । युष्मदस्मयां डसोऽश् ॥ २७॥ उसिङग्योः स्मात्सिनौ ॥ १५ ॥ । १ डस आदेशे भिकरणानर्थक्यनकरन्या पूर्वादिभ्यो नवभ्यो वा ॥ १६॥ कारवचनानर्थक्यात् । जसः शी ॥ १७॥ २ अर्थवत्त्वादेशे लोपार्थम् । औङ आपः॥१८॥ ३ तस्माच्छित्करणम् । नपुंसकाच ॥ १९॥ प्रथमयोरम् ॥ २८॥ जश्शसोः शिः ॥२०॥ शसो नं ॥ २९॥ अष्टाभ्य औरं ॥ २१॥ भ्यसोऽभ्यम् ॥ ३०॥ षड्भ्यो लुक् ॥ २२॥ पञ्चम्या अत् ॥ ३१॥ खमोनपुंसकात् ॥ २३॥ | एकवचनस्य च ॥ ३२॥ १ प. पस्तके इतः परमधिकम् । एत्व भिसि परत्वाच्चेदत ऐस्क भविष्यति । रुत एवं भौतात् । ऐस्तु नित्यस्तथा सति । २ प. पुस्तके इत. परमधिकम् । औशधी । अस्त लुक्तत्र । षड्भ्योऽप्येव प्रसन्यते । अपवादः । यस्य विषये । यो वा तस्मादनन्तरः । आत्वं यत्र तु तत्रौश्त्वम् । तथा हास्य ग्रहः कृतः।३ प. पुस्तके इतः परमधिकम् । रुते ह्यत्वे न लग्भवेत् । ४ बोलिंग पुस्तके न. इति पाठः।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy