________________
( अष्टाध्यानीबपाठ. । सबार्तिक.) ६१७
साम आकम् ॥ ३३ ॥
१ इयाडियाजीकाराणामुपसख्यानम् । १ साम्ग्रहण यथागृहीतस्यादेशवचनात् । अमो म ॥४०॥ २ न वा द्विपर्यन्तानामकारवचनादामिस- लोपस्त आत्मनेपदेषु ॥ ४१ ॥
काराभाव । ३ गुटप्रतिपेन्डे
ध्वमो ध्वात् ॥ ४२ ॥ लोपविज्ञानात् । .
___ यजध्नमिति च ।। ४३ ।। ४न वा निरोपवनको टाप्प्रतिषेधा
तस्य तात् ॥४४॥ र्थम् ।
तप्तनपतनथनाश्च ॥ ४५ ॥ ५ न वा लिङ्गाभावाहिलोपवचनानर्थक्यन् ।
इदन्तो मसि ।। ४६ ६ तस्माल्लुटप्रतिषेधः ।
क्त्वो यक् ॥ ४७ ॥ आत औ णल. ॥३४॥
इट्वीनमिति च ॥४८॥ तुह्योस्तातङाशिम्यन्यनरस्याम् ॥३५॥
स्नात्व्यादयश्च ॥ ४९॥ विदेः शतुर्वसुः ॥३६॥
अजसेरसुक् ॥ ५० ॥ १ विदेवसोः कित्त्वम् ।
अश्वक्षीरवृषलवणानामात्मप्रीतो क्यचि समासेऽनपूर्वे क्त्वो ल्यप् ॥ ३७॥ १ ल्यबादेश उपदेशिवद्वचनम् ।
। १ अश्ववृपयौ थुनेच्छायाम् । २ अनादिष्टार्थम् । ३ बहिरङ्गलक्षणत्वान् ।
२ क्षीरलवणयोर्लालसायाम्। ४ स्नात्वाकालकादिषु च प्रतिषेधः । आमि सर्वनाम्नः सुट् ॥ ५२ ॥ ५ तदन्तनिर्देशात्सद्धम् ।
वेस्त्रयः॥५३॥ ६ समामनिपातनाद्रा।
हूखनद्यापो नुट् ५४ ॥ ७ अनमो वा परस्य ।
षट्चतुर्व्यश्च ॥ ५५॥ क्त्वापि च्छन्दसि ॥ ३८॥ श्रीग्रामण्योग्छन्दसि ॥ ५६ ॥ सुपां सुलुकपूर्वसवर्णाच्छेयाडाड्याया- गोः पादान्ते ॥ ५७ ॥ जालेः ॥ ३९॥
इदितो नुम् धातोः ॥ ५८॥
१ प. पुस्तके इतः परमधिकम् । सुपा च सपो भवन्तीति वाच्यम् । तिडां च तिहो भवन्तीति घाच्यम् । २ प. पुस्तके इतः परमधिकम् । आइयाजयारा चोपसख्यानम्। प पुस्तके इतः परमधिकम् । अमो मन मकारस्य । वचनादन्यबाधनम् । द्विमकार ईडपृक्त यकारादौन दुष्यति ।। प. पुस्तके इतः परमाधिकम् । सर्वप्रातिपदिकेभ्यो लालसायामिति वक्तव्य दध्यस्यति मध्वस्यतीत्येवमर्थम् । सुवक्तव्यो दधिस्यति मधुत्त्यतीत्येवमर्थम् ।
७८