________________
(धातुपाठः ) ६६९
कर्मणि । १८३४ छद अपवारणे ॥ खरि- यान्त इत्येके । खोट इत्यन्ये । १८७६ क्षोट तेत् ॥ १८३५ जुष परितर्कणे ।। परितर्पण क्षेपे । १८७७ गोम उपलेपने । १८७८ इत्यन्ये ॥ १८३६ धूञ् कम्पने । १८३७ कुमार क्रीडायाम् । १८७९ शील उपधारणे। प्रीञ् तर्पणे । १८३८ श्रन्थ १८३९ ग्रन्थ १८८० साम सान्बप्रयोगे । १८८१ वेल संदर्भे । १८४० आप्ल लम्भने ॥ स्वरिते- कालोपदेशे । काल इति पृथग्धातुरित्येके ।। दयमित्येके ॥ १८४१ तनु श्रद्धोपकरणयोः।।। १८८२ पल्यूल लवनपवनयोः। १८८३ उपसर्गाच्च दैर्ये ॥चन श्रद्धोपहननयोरिन्के॥ वात सुखसेवनयोः ॥ गति सुखसेवनयोरि१८४२ वद संदेशवचने॥ स्वरितत् । अनु- त्येके ॥ १८८४ गवेष मार्गणे । १८८५ दात्तेदित्येके ॥ १८४३ वच परिभाषणे । वास उपसेवायाम् । १८८६ निवास आच्छा. १८४४ मान पूजायाम् । १८४५ भू प्राप्ता- दने । १८८७ भाज पृथक्कर्मणि । १८८८ वात्मनेपदी ॥ १८४६ गई बिनिन्दने । सभाज प्रीतिदर्शनयोः।। प्रीतिसेवनयोरिन्येले ॥ १८४७ मार्ग अन्वेषणे। १८४८ कठि १८८९ ऊन परिहाणे । १८९० ध्वन शाके । १८४९ मृजू शौचालंकारयोः । शब्दे । १८९१ कूट परितापे । परिदाह १८५० मृष तितिक्षायाम् ॥ स्वरितेत् ॥ इत्यन्ये ।। १८९२ सङ्केत १८९३ ग्राम १८५१ धृष प्रसहने ॥ इत्याधृषीयाः ॥ १८९४ कुण १८९५ गुण चामन्त्रणे । अथादन्ताः ॥ १८५२ कथ वाक्यप्रबन्धे । १८९६ केत श्रावणे निमन्त्रणे च । १८९७ १८५३ वर ईप्सायाम् । १८५४ गण कुण संकोचनेऽपि । १८९८ स्तेन चौर्य । संख्याने । १८५५ शठ १८५६ श्वठ आगर्वादात्मनेपदिनः ॥ १८९९ पद गतौ । सम्यगवभाषणे । १८५७ पट १८५८ वट १९०० गृह ग्रहणे । १९०१ मृग अन्वेग्रन्थे । १८५९ रह त्यागे । १८६० स्तन षणे । १९०२ कुह विस्मापने । १९०३ १८६१ गदी देवशब्दे । १८६२ पत गतौ शूर १९०४ वीर विक्रान्तौ । १९०५ स्थूल वा ॥ वा अदन्त इत्येके ॥ १८६३ पष परिबृहणे । १९०६ अर्थ उपयाच्ञायाम् । अनुपसर्गात् । १८६४ स्वर आक्षेपे । १८६५ १९०७ सत्र संतानक्रियायाम् । १९०८ गर्व रच प्रतियत्ने । १८६६ कल गतौ संख्याने माने ॥ इत्यागीयाः ॥ १९०९ सूत्र वेष्टने । च । १८६७ चह परिकल्कने । १८६८ १९१० मूत्र प्रस्रवणे । १९११ रूक्ष पारुप्ये। मह पूजायाम् । १८६९ सार १८७० कृप १९१२ पार १९१३ तीर कर्मसमाप्तौ । १८७१ श्रथ दौर्बल्ये । १८७२ स्पृह १९१४ पुट ससर्गे । १९१५ धेक दर्शन ईप्सायाम् । १८७३ भाम क्रोधे । १८७४ इत्येके । १९१६ कत्र शैथिल्ये ॥ कर्त इत्यसूच पैशुन्ये । १८७५ खेट भक्षणे ॥ तृती- प्येके ॥ 'प्रतिपदिकाद्धान्वर्ये बहुलमिष्ठवच्च' ।