________________
(धातुपाठः ) ६७०
'तत्करोति तदाचष्टे'' तेनातिकामति' । १९२८ अङ्क पदे लक्षणे च । १९२९ 'धातुरूपं च'। 'आख्यानात्कृतस्तदाचष्टेकल्लु. अङ्ग च । १९३० सुख १९३१ दुःख
तिः प्रकृतिवञ्च कारकम्' | ' । १९३२ रस आस्वादनस्नेह(वार्तिक ३.१.२६.६) 'कर्तृकरणाद्धात्वर्थे । नयो। १९३३ व्यय वित्तसमुत्सर्गे। १९३४ १९१७ वल्क दर्शने । १९१८ चित्र रूप । १९३५ छेद द्वैधीचित्रीकरणे ॥ कदाचिदर्शने ॥ १९१९ करणे । १९३६ छद अपवारणे । १९३७ अस समाघाते । १९२० वट विभाजने । लाभ प्रेरणे । १९३८ व्रण गात्रविचूर्णने । १९२१ लज प्रकाशने ॥ वटि लजि इत्येके १९३९ वर्ण जाति विरकार मचन्॥ १९२२ मिश्र सपर्के । १९२३ सग्राम बहुलमेतन्निदर्शनम् ॥ १९४० पर्ण हारतयुद्धे ॥ अनुदात्तेत् ॥ १९२४ स्तोम श्लाघा
| भावे । १९४१ विष्क दर्शने । १९४२
क्षप प्रेरण १९४३ वस निवासे । १९४४ याम् । १९२५ छिद्र कर्णभेदने ॥ करण- तत्थ आवरणे ॥ णिडङ्गान्निरसने । श्वेताश्वाभेदन इत्येके । कर्ण इति धात्वन्तरमित्यपरे॥ श्वतरगालोडिताबरकाणामश्वतरेतकलोपश्च । १९२६ अन्ध दृष्टयुपघाते ॥ उपसहार पुच्छादिषु च इत्येव सिद्धम् ॥ इत्यन्ये ॥ १९२७ दण्ड द :निपातने । इति स्वार्थणिजन्ताश्चुरादयः ॥ १०॥
इति
नि. नवनि धातुपाठः समाप्तः ।
गणपाठः॥
१. अंश्वादयः ६, २, १९३. ३जधाप्रहृत (प्रहूत का.), ४जयाप्रहत*,
५ पादस्वेदन, ६ कण्टकमर्दन, ७ गतानु१ अंशु, २ जन, ३ राजन् , ४ उद, ५ गत*, ८ गतागत, ९ यातोपयात, १० अनुखेटक (रोटक का ),६ आंजर, ७ आद्रो, ८ गत । मानयताटि। श्रवण, ९ कृत्तिका, १० अर्ध, ११ पुर ३. अङ्गल्यादयः ५, ३, १०८. (आर्धपुर, 'पुरः) इत्यश्वादिः।।
| १ अङ्गुलि (अङ्गुली), २ भरुज, ३ बभ्रु, २. अक्षवृतादयः४,४, १९. वल्ग, ५मण्डर, ६ मण्डल, ७शष्कुली १ अक्षयूत, २ जानुप्रहृत (प्रहूत का), (शष्कुल का ), ८ हरि, ९ कपि, ११