________________
७ २ ९९
(अष्टाध्यायीमूत्रपाठः । सवार्तिकः ) ६२४
७२११८
३ उपदेशिवद्वचन च ।
यः सौ ॥ ११० ॥ ४ स्वरसिद्धयर्थम् ।
इदो ऽय् पुंसि ॥ १११ ॥ ५ उक्तं वा।
अनाप्यकः ॥११२ ॥ अचि र ऋतः ।। १०० ॥
हलि लोपः॥११३॥ १ अचि रादेशे जस्युपसंख्यान गुणपर- | मृजेवृद्धिः ॥ ११४ ॥ त्वात् ।
१ मजेर्वृद्धिविधौ क्विप्रतिषेधः। २ 'न वानवकाशत्वाद्रस्य ।
२ धातोः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञाजराया जरसन्यतरस्याम् ॥ १०१॥ । नासिद्धम् । त्यदादीनामः १०२॥
३ प्रयोजनं सृजिदृशिमस्जिनशिहन्तिगिर१ त्यदादीनां द्विपर्यन्तानामकारवचनम् । त्यर्थम् । किमः कः १०३॥
अचो णिति ॥ ११५॥ कु तिहोः ॥ १०४॥
१ वृद्धावज्ग्रहणं गोऽर्थम् । क्वाति ॥ १०५॥
२ योगविभाग सखिव्यञ्जनाद्यर्थ तदोः सः सावनन्त्ययोः ॥ १०६॥ अत उपधायाः ॥ ११६ ॥ अदस औ सुलोपश्च ॥ १०७॥ तद्धितेष्वचामादेः ॥ ११७ ॥ १ सावौत्त्वप्रतिषेधः साकच्काद्वा सादुत्वं १. ने। .. युद्धावन्त्योपधालक्षण
__प्रतिषेधः। २ उत्तरपदभूतानामादेश उपदेशिवद्वच- २ लोकविज्ञानात् सिद्धम् । नम् ।
३ पुष्करसग्रहणादा। ३ अनादिष्टार्थम् ।
किति च ॥ ११८॥ ४ बरिजलमणलान् । इदमो मः ॥ १०८॥
॥ इति सप्तमाध्यायस्य द्वितीयः पादः ।। दश्च ॥ १०९॥
१-०५ पुस्तके नास्ति । ३ प पुस्तके इत परमधिकम् । नन सिद्धत्वायुष्मदस्मदोः शेषे लोपस्य लोपेन ज्ञायते प्राक्ततोऽदिति । अपि वोपसमस्तार्थमस्वाभावात्कृत भवेत । टिलोपटाबभावार्थ: कर्तव्य इति तत्स्मृतम् । अथवा शेषसप्तम्या शेषेलोपो विधीयते । लप्तशिष्ठे हि तस्याहुः कार्यसिद्धि मनीषिणः अदसः सोभवेदोत्त्वं कि सुलोपो विधीयते । ह्रस्वाल्लप्येत संबुद्धिः । न हल । प्रकृत हि तत् । आप एवं भवेत्तस्मिन् । न झलात्यनुवर्तनात् । प्रत्ययस्थाच कादित्वम् । शीभावश्च प्रसज्यत । ४ वै. बा. नि. सिचि प्रभाविटू सन्यचस्तास्वदातो जराया अष्टादश ।