SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ शि.सू.२. (अष्टाध्य यौनृत्रपाठः । सवार्तिकः ) ४६२ शि सू६ १६ रूपसामान्याद्वा । १३ तुल्यरूपे संयोगे द्विव्यानविधिः। ऋलक् २। हयवरद् ५। १ लकारोपदेशो यदृच्छाशक्तिजानुकरण १ हकारस्य परोपदेशेड्ग्रहणेषु हग्रहणम् । प्लताद्यर्थः। २ उत्त्वे च । २ न्याय्यभावात्कल्पनं संज्ञादिषु । ३ अनुकरणं दिः यथा ३ पूर्वोपदेशे कित्त्वक्सेड्विधयो झल्पहलौकिकवैदिकेषु । णानि च । ४ एकदेशविकृतस्यानन्यत्वात्प्लुत्यादयः । ४ रेफस्य परोपदेशेऽनुनासिकद्विवचन प नवप्र-िपेध । ५ रवत्प्रतिषेधाच्च । एओङ् ३। ५ पूर्वोपदेशे कित्त्वप्रतिषेधो व्यलोपवचनं च । ऐऔच ४। ६ १ संध्यक्षरेषु नपरोपदेशश्चेत्तपगेच्चारणम् । . . :मु णत्वम् । २ प्लत्यादिप्वविधि । ७ शय् जश्भावषत्वे । ८ अविशेषेण नयोगोपधान लोन्त्यद्विर्व ३ प्लुतसंज्ञा च। चनम्थानिवद्भावप्रतिषेधा। ४ अतपर एच इन्हस्वादेशे। ५ एकादेशे दीर्घग्रहणम्। ९ अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्यय६ वर्णैकदेशा वर्णग्रहणेन चेत् संध्यक्षरे | निपातानारे कवर्णानानर्थदर्शनात् । । १० वर्णव्यत्यये चार्थान्तरग-नान् । ७ दीर्घ हम्वविधिप्रतिषेध । ११ वर्णानुपलब्धौ चानर्थगने । ८ एकवर्णवच्च । १२ संघातार्थवत्त्वाच्च। ९ नाव्यपवृक्तस्यावयवे तद्विधिर्यथा द्रव्येषु। १३ मंघातम्यैकार्याल्गुवभाव। वात् । १० संध्यक्षरेषु विवृतत्वात् । १४ अनर्थकास्तु प्रतिवर्णमानुपलब्धे । ११ अग्रहणं चेन्नविधिलादेशविनाव- १५ वर्णन्यत्ययायो विकार अधर्मकारग्रहणम् । नात् । १२ प्लुतावैच इदुतौ । लण्६। १५ पुस्तके इतः परमधिकम् । प्रत्याहागनुबन्धाना कथमज्यहणेषु न । आचारादप्रधानत्वात् लोपश्य बलवत्तरः । ऊकालोजिति वा योगस्तत्कालाना यथा भवेत् । अचा ग्रहणमच्कार्य तेनैषा न भविष्यति ।। अनवर्तते विभाषा शरोचि यद्वारयत्वय द्वित्वम् । नित्ये हि तस्य लोपे प्रतिपेधाोंन सम्विन्स्यात् । २ सवर्णेण.. तपरं धंद्वयारेन्यत्र परणेण स्यात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy