SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ शि सू. ७ (अधण्याचीसुत्रपाठः । सवार्तिकः) ४६३ अमङणनम् ७। अदेङ् गुणः ॥ २॥ झभञ् ८॥ इको गुणवृद्धी ॥३॥ घढधष् ९। १ इग्रहणमात्संध्यक्षरव्यञ्जननिवृत्त्यर्थम् । जबगडदश् १०। २ सज्ञया विधाने नियमः। खफछटथचटतत् ११। ३ वृद्धिगुणावलोऽन्त्यम्येति चेन्मिदिपुगकपय् १२ । नलघूपधर्छिदृशिशिप्रक्षुद्रबिन्द्रहणम् । शषसर १३ । ४ सर्वादेशप्रसङ्गश्चानिगन्तम्य । हल् १४ । ५ इग्मात्रस्येति चेसिसार्वधातुकार्डधा वृद्धिरादैच् ॥१॥ ___ तुकम्वाद्योर्गुणेप्वनन्त्यप्रतिषेध । १ सज्ञाधिकार संज्ञासंप्रत्ययार्थ । ६ पुगन्तलघूपधग्रहणमनन्त्यनियमार्थम् । २ इतरथा ह्यसप्रत्ययो यथा लोके । ७ वृद्धिग्रहणमुत्तरार्थम् । ३ सज्ञासश्यसदेहश्च । ८ मृज्यमिति चेद्योगविभागात्सिद्धम् । ४ आचावीचा गल्लनानिद्धि यथा लौकिक ९ अंटि चोक्तम् । वैदिकेषु । १० वृद्धिप्रतिषेधानुपपत्तिम्त्यिप्रकरणात् । ११ तस्मादिग्लक्षणा वृद्धिः । ५ सज्ञासश्यसंदेहश्च । १२ षष्ठ्याः स्थानेयोगत्वादिमिवृत्ति । ६ अनाकृतिः। ७ लिङ्गेन वा। १३ अन्यतरार्थ पुनर्वचनम् । १४ प्रसारणे च। ८ सतो वृद्धयादिषु सज्ञाभावात्तदाश्रय इत १५ विषयार्थ पुनर्वचनम् । रेनगन्यानाम। १६ उरण्रपरे च। ९ सिद्ध तु नित्यशब्दत्वात् । १० किमर्थ अनि चेन्निवर्तकत्वा १७ सिद्ध तु षष्ठयधिकारे वचनात् । सिद्धम् । न धातुलोप आर्धधातुके ॥ ४ ॥ ११ अन्यत्र सहवचनात्समुदाये सज्ञाप्रसङ्गः। १ यङ्यक्क्यवलोपे प्रतिषेधः । १२ प्रत्यवयवं च वाक्यपरिसमाप्ते । २ नुम्लोपस्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् । १३ आकारस्य तपरकरण सवर्णार्थ । ३ इक्प्रकरणान्नुम्लोपे वृद्धिः । भेदकत्वात्स्वरस्य ४ निपातनात्स्यदादिषु । १ अक्षरं न क्षर विद्यादश्नोतेवा सरोक्षरम् । वर्ण बाहुः पूर्वस्त्रे किमर्थमुपदिश्यते । वर्णज्ञान वाग्विषयो यत्र च ब्रह्म वर्तते । तदर्थमिष्टबुद्ध्यर्थ लध्वर्थ चोपदिश्यते २ इतः परमधिकम् । प्रत्येक गुणवृद्धिमझे भवतः इति वक्तव्यम् इति प पुस्तके। - परबपुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy