________________
१ १ ५.
(अष्टाध्यायीसूत्रपाठः । सवार्तिक ) ४६४
५ प्रत्ययाश्रयत्वादन्यत्र सिद्धम् । ६ रकि ज्यः प्रसारणम् |
७ अल्लोपस्य स्थानिवत्त्वात् । अनारम्भो
वा ।
८ उक्त शेषे ।
क्ङिति च ॥ ५ ॥
१ किति प्रतिषेधेति । २ उपधारोरवीत्यर्थम् |
....
1
३.
४
काम्यक् गान्। ५ लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासुटो ङिद्वचनासिद्धम् ।
वेवीटाम् ॥ ६ ॥ १ दीधीवेव्योश्छन्दोविषयत्वाद्दृष्टानुविधि
त्वाच्च च्छन्दो धे
च गुणदर्शनादप्रतिषेधः । २ दीन्यदिति च श्यन् व्यत्ययेन ।
हलोऽनन्तराः संयोगः ॥ ७ ॥
१ संयोगसंज्ञायांसहवचन यथान्यत्र । २ समुदाये योगादिलो पो मजे । ३ द्वयोर्हलो' संयोग इति
४ न वाज्विधेः ।
५ स्वरानन्तर्हितवचनम् ।
६ दृष्टमानन्तर्यं व्यवहितेऽपि ।
७ आनन्तर्यवचनं किमर्थमिति चेदेक
प्रतिषेधार्थम् ।
द्विर्वचनम् ।
८
नैं दानजातीयवायात् ।
सुखनासिकावचनोऽनुनासिकः ||८||
१
१ १ १२.
उक्तम्।
तुल्यास्यप्रयत्नं सवर्णम् ॥ ९ ॥ भिन्नदेशेष्वतिप्रसङ्ग
१ सवर्णसज्ञाया प्रयत्नसामान्यात् ।
२ सिद्धत्वास्ये तुल्यदेशप्रयत्न सवर्णम् ।
३ तस्यावचनाचान् । ४ सबन्धिशब्दैर्वा तुल्यम् ।
५ ऋकारऌकारयो वर्णविधि । नाज्झलौ ॥ १० ॥
१ अज्झलो प्रतिषेधे शकार निषेध, 5ज्झल्त्वात् ।
२ तत्र सवर्णलोपे दोष. ।
३ सिद्धमनच्त्वात् ।
४ वाक्यापरिसमातेर्वा ।
ईदूदेद्द्वचनं प्रगृह्यम् ॥ ११ ॥
३
१ ईदादयो द्विवचन प्रगृह्या इति चेदन्त्यस्य विधिः ।
२ दामिति चेदेकस्य विधिः । ३ न वाद्यन्तवत्त्वात् ।
४ ईदाद्यन्त द्विवचनान्नमिति चेलुकि प्रतिषेधः ।
५ सप्तम्यामर्यग्रहणं ज्ञापकं प्रत्ययलक्षण
प्रतिषेधस्य । अदसो मात् ॥ १२ ॥
१ सप्रसारणमिति प पुस्तके । २ प पुस्तके नास्ति । ३ प° जातीयक । ४ प पुस्तके नास्ति । ५ प. ० साम्यात् ।