SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ( धातुपाठः ) ६५६ प्रतिघाते । ७५० शुभ दीप्तौ । ७५१ क्षुभ | ७९४ कण ७९५ रण गतौ । ७९६ चण सचलने । ७५२ णभ ७५३ तुभ हिसा- ७९७ शण ७९८ श्रण दाने च ॥ शण याम् । आद्योऽभावेऽपि । ७५४ स्रन्सु ७५५ गतावित्यन्ये ॥ ७९९ श्रथ ८०० श्लथ ध्वन्सु ७५६ भृन्सु अवस्रसने ॥ ध्वन्सु गतौ ८०१ क्रथ ८०२ क्लथ हिसार्थाः । ८०३ च । नन्शु इत्यपि केचित् ॥ ७५७ स्रन्भु वन च । वनु च नोच्यते । ८०४ ज्वल विश्वासे । ७५८ वृतु वर्तने । ७५९ वृधु दीप्तौ । ८०५ ह्वल ८०६ हल चलने । वृद्धौ । ७६० शृधु शब्दकुत्सायाम् । ७६१ ८०७ स्मृ आध्याने । ८०८ दृ भये । स्यन्दू प्रस्रवणे । ७६२ कृपू सामर्थ्य ॥८०९ नू नये । ८१० श्रा पाके । मारणद्युतादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ नोपगनिशामनेपु ८११ ज्ञा । कम्पने ८१२ वृत् ।। ७६३ घट चेष्टायाम् । ७६४ व्यथ चलिः । ८१३ छदिर् ऊर्जने । जिह्वोन्मथने भयसचलनयोः । ७६५ प्रथ प्रख्याने। ७६६ ८१४ लडिः । ८१५ मदी हर्षग्लेपनयोः । प्रस विस्तारे । ७६७ म्रद मर्दने । ७६८ ८१६ ध्वन शब्दे । दलि-बलि-खलि रणिस्खद स्खदने । ७६९ क्षजि नि । ध्वनि पि-अपय वेति भोजः। ८१७ स्वन ७७० दक्ष गतिहिसनयो । ७७१ क्रप अवतंसने ॥ घटादयो मितः ॥ जनी-जषकृपायां गतौ च । ७७२ कदि ७७३ क्रदि नसु-रन्जो-ऽमन्ताश्च । ज्वल ह्वल-ह्मल नमा७७४ क्लदि वैक्लव्ये ॥ वैकल्य इत्येके । मनुपसर्गाद्वा । रटा-सा वनु-यनां च । न प्रयोऽदित इति नन्दी । इदित इति अनि-अमि चमाम् । ८१८ शमो दर्शने । स्वामी । कदि ऋदि इदितौ कद क्लद इति |८१९ यमोऽपरिवेषणे । ८२० स्खदिर् चानिदितौ इति मैत्रेयः ॥ ७७५ जित्वरा अवपरिभ्या च । ८२१ फण गतौ ॥ घटासभ्रमे ॥ घटादयः षितः । उदात्ता अनुदा- दयः फणान्ता मितः । वृत् । ज्वरादय उदात्ता त्तेत आत्मनेभाषाः ॥ ७७६ ज्वर रोगे। उदात्तेतः परस्मैभाषाः ।। ८२२ राज दीप्तौ ॥ ७७७ गड सेचने । ७७८ हेड वेष्टने । उदात्तः स्वरितेदुभयतोभाषः ॥ ८२३ टुभ्राज़ ७७९ वट ७८० भट परिभाषणे । ७८१ ८२४ टुभ्राश ८२५ टुम्ला” दीप्तौ ॥ णट नृत्तौ ॥ गतावित्यन्ये ॥ ७८२ ष्टक उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ८२६ प्रतिघाते । ७८३ चक तृप्तौ । ७८४ कखे स्यमु ८२७ स्वन ८२८ ध्वन शब्दे । ८२९ हसने । ७८५ रगे शङ्कायाम् । ७८६ लगे षम ८३० ष्टम अवैकल्प्ये ॥ वृत् ॥ ८३१ सङ्गे । ७८७ हगे ७८८ हगे ७८९ षगे ज्वल दीप्तौ । ८३२ चल कम्पने । ८३३ ७९० ष्टगे सवरणे । ७९१ कगे नोच्यते । जल घातने । ८३४ टल ८३५ टूल वैक्लव्ये। ७९२ अक ७९३ अग कुटिलायां गतौ ।। ८३६ स्थल स्थाने । ८३७ हल विलेखने ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy