________________
(अन्नगणसूत्राणि । ) ७१७ द्वयचो नद्याः २२८.८२.
भनन्थग मन्था २४.१५. धारा प्रपातने १७१.१४.
भिदा विदारणे १७१.१. नक्षत्राद्वा २५०.१९.
भोगवद्गौरिमतोः सज्ञाया पादिष्ट नित्य नन्दिवागिमदिदृपिसाविधिको चिन्य ' ह्रस्वार्थम् २२७.२४.
ण्यन्तेभ्यः सज्ञायाम् १२८.१. भोज क्षत्रिये ६७१२. नानाौ २५४ १५५.
मध्य मध्यम चाण चरणे ७४.१. नाभि नभं च ७२.११.
मध्यमा पुयोगेऽपि ४.२३. नृतिर्यडि प्रयोजयन्ति ६८.९. ( मध्यमा । पुयोग । इति पाठ । नृनरयोईद्विश्च २२७.२५.
मांमौदनाद्विगीतादपि २३८२० पत्रमूले समस्तव्यस्ते २५१.११. मान्त' कृत्वोऽर्थ २५४.१५३. पथिन् पन्थ(पन्य) च १३२ १०. माला क्षेपे २४७.१३. परस्त्री परशुं च १६४.५२.
मुखपार्थतसोर्लोप' ७४.५३. परेम्पादनेगः १२९१४. मूलान्नत्र. ४.२४. पशौ लूनविपाते १८६.१०.
यड्नृती ६८२६. पात्रे सनितादयश्च १८७.१६
यव व्रीहिषु २५१.६ पादः पच १३५.८.
यावृव्यावजवइवना प्रतिषिद्वानाम् पारस्करो देशः १४०१.
८३ १२. पाणिधमन्योदीर्घश्व २४४१५. युगकालविशेषे स्थायरको च २४ ७. पिप्पलादयश्च ८१.१३९.
पक्षश्रुपमा नौ ८३ ७ पुत्र कृत्रिमे १८६.१२.
रथस्या नदी १४०.३. पुंसि जाते १५.५३.
राजपुरुषात्प्यनि ८.२१. पुरुषासे १८८.५.
राजासे १४४.२. पूर्वपगवरदक्षिणेत्तापरधणि व्यवस्थायान- राजाह्रोश्छन्दसि ८६.११. संज्ञायाम् २४११५.
रेवती नक्षले ८१.१३५. प्रतिपरसमनुभ्योऽक्ष्ण २२२.२१. रोहिणी नक्षत्रे ८१.१३४. प्रयुता सूप्णवः १५३.३.
लक्ष्मण (लक्षण का.) श्यामयाप्रवृद्धं यानम् १५३.१.
र्वासिष्ठे २३०.३५ प्रवृद्धो वृषलः १५४.२.
लक्ष्म्या अच्च १३९१४. प्रात्तुम्पती गवि कर्तरि १४०.७. वडवाया वृषे १२७.१६. बष्कयासे(बष्कय असे) २६.१०. वर्णात् १३.१४.