________________
। नगणमूत्राणि । ) ७१८
वर्तनि स्तोत्रे २४.११.
श्वभ्रे दरः २४.१२. . ...... FAIRT- संवत्सगत्फलपर्वणोः २३९.९.
गेचनानशोभनानाः सज्ञायाम् ८६ ७. रानावार गिन्य १०३.५.। वाज असे ७१.३.
संज्ञाया ग ... . १३१.२२. वातदन्तबलललाटानामूड् च २४४.१६. संज्ञायां बृहस्पतिसव २४२.१२. वाम रथस्य कण्वादियम्बन्धम् ५८.४७ सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् ४.१६. विकारसदृशे व्यस्तसमस्ते ८६.८.
(१ सत्याकाण्ड० इति काशिका ). विराग विरङ्गं च ९२.१७.
समुद्रान्नावि मनुष्य च १२४.३८. विशयी विषयी देशे ८३.२३.
समो मतिमनसोः १८८.२२ विष्वगित्युत्तरपदलोपश्चाकृतसंधे. सनस्त्राजिनशाणापण्डेभ्यः फलातू ४.१५
१३९.१३. संभूयोम्भसो. सलोपश्च १६३.५३. वेणुकादिभ्यश्छण् ७४.५६
सम्राजः क्षत्रिये ५८.७. वेदवेगवेष्टबन्धाः करणे २४ ९.
- निलय निन्य १६२.१९. वेनाच्छन्दसि ५८.२९.
. .... स्वार्थे १६७.४७. अनलातानि. .. .ini.) ११८.२१. सहितपिदमः संज्ञायाम् १२८.८. शक्तिः शस्त्रे १६२.७.
साम्बतापौ भावगर्हायाम् २४.१३. शप आत्रेये १५.३६.
सारङ्गः पशुपक्षिणोः (वा.) २८.१०. शमरणौ संज्ञायां संमतो मानना
सीमन्तः केशवेशे (वा.) २८.४.
सुपन्थिन् पन्थ च २३७.८. २१५.१६.
सुभग मन्त्रे २८.१४. शलङ्कु शलकं च १६५.१०.
. . . ८१.१०६. शस्त्रभृतयः प्राक्समासान्तेभ्यः
सुरा अहौ २५१.९ २५४ १५२.
सूत युक्त्याम् ६७.११. शाकीदलालीदद्रणा ह्रस्वत्वं च १३९.१२.
स्नात वेदसमाप्तौ १८६.१३. शीर्षान्ना २१९.२१.
स्तुयुद्भुवश्छन्दसि २४.१०. शुनः संप्रसारणं वा च दीर्घत्वं तत्मनियो
स्थूल अणु माषेषु २५१.३. गेन चान्तोदात्तत्वम् ७२.१२.
स्त्रमज्ञानिधनान्यायाम् २४१.१६. शूद्रा चाम्हत्पूर्वा जातिः ४.१७.
स्वागाद्धीनात् १३.१३. शून्ये रिक्ते १८६.१४.
स्वाङ्गाद्विवृद्धौ च ११८.६. श्रोत्र शरीरे १५१.११.
हृदयासे १८८.२४. श्रोत्रियस्य यलोपश्च १८८.३१.
अन्तर्गणसूत्राणि समाप्तानि ॥