SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् । १ लिङ्गम् । २२ गृहशशाभ्यां क्लीवे। २ स्त्री। २३ प्रावृष्टिविटिष.। ३ ऋकारान्ता मातृदुहितम्बन्पोनृनन्ग २४ दर्विविदिवेदिखनिगाण्यभ्रिवेशिकन्दरः । प्योषधिकट्यालय । ४ अन्यूप्रत्ययान्तो धातुः। २५ तिथिनाडिरुचिवीचिनालिलिकिकि५ अशनिभरण्यरणयः पुसि च । केलिच्छविराज्यादयः । ६ मिन्यन्तः । २६ गप्कुलिराजिकुब्बगनिवर्तित्रुकुटित्रु७ वह्निवृष्णमयः पुंसि । टिवलिपड़यः। ८ श्रोणियोन्यूर्मयः पुंसि च । २७ प्रतिपदापद्विपमच्छरत्नं परिषदु९क्तिन्नन्तः । पसंविक्षुद्युन्नुत्सनिधः । १० ईकारान्तश्च । २८ गर्धिनीरः । ११ ऊडयाबन्तश्च । २९ अप्सुननम्नमासिकतावर्षाणा बहुत्वं १२ खन्तमेकाक्षरम् । १३ विंशत्यादिरा नवतेः । ३० का योग्य न्यौन्तितः । १४ दुन्दुभिरक्षेषु । ३१ तटिसीनानव-सा । १५ नाभिरक्षत्रिये । ३२ चूलिवेणिवार्यश्च । १६ उभावन्यत्र पुंसि । ३३ तारधारान्योत्स्नादयश्व । १७ तलन्तः । ३४ शलाका स्त्रियां नित्यम् । १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि ।। ३५ पुमान् । १९ यादो नपुंसकम् । । ३६ घञवन्तः । २० ना लुक्नन्दिन्द्वगुणिगुपान ।। ३७ घाजन्तश्च । २१ स्थूणोणे नपुंसके च। ३८ रयलिशनापनानि नपुंसके। १ न्यथि०
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy