________________
६१ १३२
(अष्टाध्यायांसूत्रपाठः । सवार्तिकः ) ५९२
६ ११५४
११ परादाविडणप्रसङ्गः ।
प्रस्कण्वहरिश्चन्द्रावृषी ॥ १४९ ॥
मस्करमस्करिणौ वेणुपरिव्राजकयोः १२ अभक्ते स्वरः।
॥१५०॥ संपयुपेभ्यः करोतौ भूषणे ॥१३३ ॥
कास्तीराजस्तुन्दे नगरे ॥ १५१ समवाये च ॥ १३४॥
कारस्करो वृक्षः ॥ १५२ ।। उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु
पारस्करप्रभृतीनि च संज्ञायाम् ॥१५३॥ ॥१३५॥
| अनुदात्तं पदमेकवर्जम् ॥ १५४ ॥ किरतौ लवने ॥ १३६॥
१ अनुदात्ते विप्रतिपेयानपानमन्युहिंसायां प्रतेश्च ॥ १३७॥
गपत्संभवात् । अपाच्चतुष्पाच्छकुनिष्वालेखने॥१३८ ॥
२ सिद्धं तु एकाननुदात्तत्वात् । १ किरतेर्ह
३ एकवर्जमिति चाप्रसिद्विः सदेहात् । कुस्तुम्बुरूणि जातौ ॥ १३९ ॥
४ सिद्धं तु यस्मिन्ननुदात्त उदात्तवचनानअपरस्पराः क्रियासातत्ये ॥ १४०॥
र्थक्यं तद्वर्जम् । १ समो हितततयोर्वा लोपः ।
५ प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वा२ सन्तुमुनोः कामे ।
दप्रसिद्धिः । ३ अवश्यमः कृत्ये । गोष्पदं सेवितासेवितप्रमाणेषु॥१४१॥
६ विप्रतिषेधात्प्रत्ययखर इति चेत्काम्या
___ यादिषु चित्करणम् । आस्पदं प्रतिष्ठायाम् ॥ १४२॥
७ प्रकृतिस्वरे प्रत्ययस्वराभावः । आश्चर्यमनित्ये ॥ १४३॥ १ आश्चर्यमद्भुते।
८ सिद्धं तु प्रकृतिस्वरबलीयस्त्वात्प्रत्यय
स्वरभावः। वर्चस्के ऽवस्करः॥ १४४॥
९ सतिशिष्टस्वरबलीयस्त्व च ।। अपस्करो रथाङ्गम् ॥ १४५॥
१० ... . ...। विष्किरः शकुनौ वा ॥ १४६ ॥
११ स्यादिस्वराप्रसङ्गश्च तासेः परस्यानुदात्त१ विष्किरः शकुनौ विकिरो वा।
वचनात् । हखाचन्द्रोत्तरपदे मन्त्रे ॥ १४७॥ १२ ....... .. शब्दपरप्रतिष्कशश्च कशेः ॥ १४८॥
वितिषेधात् सिद्धम् । १ प पुस्तके इतः परमधिकम् । मनसि च । २ बो पुस्तके शकुनिवेति पाठ. । 4. का. क. पुस्तकेषु विष्किरः निर वेति पाठ । ३ प पुस्तके इत. परमधिकम् । तबृहतोः करपत्याश्चोरदेवतयोः सुटलोपश्च । प्रायस्य चित्तिचित्तयोः सुडस्कारो वा । ४ प. पुस्तके इतः परमधिक वार्तिकत्वेन । आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक्स्वरनिवृत्त्यर्थमेकवर्ज पदस्वरः । यौगपद्य तवे सिद्ध पर्यायो रिक्तशासनात् । उदाते सापक स्वेतत् स्वरितेन समाविशेत् ।