________________
४ २.५१
( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५५०
१ खलादिभ्य इनिः।
छन्दोब्राह्मणानि च तद्विषयाणि ॥६६॥ विषयो देशे ॥५२॥
१ अन्यत्राभिधेयस्यानित्यत्वाच्छन्दोब्राह्म१ विषयाभिधाने जनपदे लुब्बहुवचनवि- ___णानां तद्विषयवचनम् । षयात् ।
२ तत्र यथाधिकारं तद्विषयप्रसङ्गः । २ गान्धार्यादिभ्यो वा ।
३ सिद्ध तु प्रोक्ताधिकारे तद्विषयवचनात् । ३ राजन्यादिभ्यो वा वुन् ।
४ याज्ञवल्क्यादिभ्यः प्रतिषेधः । ४ बैश्ववनादिभ्यो नित्यम् ।
५ इनिर्वा प्रोक्ते तद्विषयः । ५ न वाभिधेयस्य निवासविषयत्वान्निवा- ६ काश्यपकौशिकग्रहणं च कल्पे नियमा
सविवक्षायां लुब्विषयविवक्षायां प्रत्ययः। थम् । राजान्यादिभ्यो वुञ् ॥ ५३॥ तदस्मिन्नस्तीति देशे तन्नानि ॥ ६७॥ भौरिक्याथैषुकार्यादिभ्यो विधल्भक्तलौ तेन निवृत्तम् ॥ ६८॥
तस्य निवासः ॥ ६९ ॥ सो ऽस्यादिरिति च्छन्दसः प्रगाथेषु अदूरभवश्च ॥ ७० ॥
ओरञ् ॥ ७१॥ १ छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थ १ ओरविधेर्नद्यां मतुब्विप्रतिषिद्धम् । उपसंख्यानम् ।
मतोश्च बह्वजङ्गात् ॥ ७२ ॥ संग्रामे प्रयोजनयोभ्यः ॥५६॥ तदस्यांप्रहरणमिति क्रीडायां णः॥५७॥ उदक्च विपाशः ॥ ७४ ॥ घनः सास्यां क्रियेति ः ॥ ५८ ॥ संकलादिभ्यश्च ॥ ७५ ॥ तदधीते तद्वेद ॥ ५९॥
स्त्रीषु सौवीरसाल्वप्राक्षु ॥ ७६ ।। ऋतूक्थादिसूत्रान्ताट्ठक् ॥ ६॥ सुवास्त्वादिभ्यो ऽण् ।। ७७॥ क्रमादिभ्यो वुन् ॥ ६१॥ रोणी ॥ ७८ ॥ अनुब्राह्मणादिनिः॥ ६२ ॥ कोपधाच्च ॥ ७९ ॥ वसन्तादिभ्यष्ठक् ॥ ६३ ॥ वुञ्छणकठजिलसेनिरढण्ययफक्फिप्रोक्ताल्लुक् ॥ ६४॥
जिञ्ञ्यकक्ठको ऽरीहण कृशाश्वर्यकुसूत्राच्च कोपधात् ॥६५॥ मुदकाशतृणप्रेक्षाश्मसखिसंकाशवलपक्ष
१ प. पुस्तके इतः परमधिकम् । तस्येदप्रत्ययाल्लुक् । तस्येदप्रत्ययस्य च । विद्यालक्षणकल्पसूत्रान्ता दकल्पादेस्किक स्मृतः । विद्या चाननक्षत्रधर्मत्रिपूर्वा । नारयाना निशानपग-पत्र | अनुसूलक्ष्यलक्षणे च । सर्वसादेर्द्विगोश्च लः । कन्पदोत्तरपदात् । शतषष्टेः षिकन्पथः । २५. पुस्तके इतः परमधिकम् । संख्याप्रकृतेरिति वक्तव्यम् ।
७३ ॥