________________
४ २ ८०
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५५१
४.२.१०४
कर्णसुतंगमप्रगदिवराहकुमुदादिभ्यः । ५ अपयवादत्वाच्चाण्विषये धादिप्रसङ्ग ।
राष्ट्रावारपाराद्धखौ ॥ ९३॥ जनपदे लुप् ॥ ८१॥
। १ अवारपारा निगृहीतादपि । वरणादिभ्यश्च ॥ ८२॥
२ विपरीताच्च । शर्कराया वा ॥ ८३ ॥
ग्रामाद्यखजौ ॥ ९४ ।। ठक्छौ च ॥ ८४ ॥
कत्त्यादिभ्यो ढकञ् ॥ ९५ ॥ नद्यां मतुप् ॥ ८५ ॥
कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु १ नद्यां मतुब्वचन मत्वर्थेऽण्विधानात् । २ निर्वृत्ताद्यर्थं च ।
नद्यादिभ्यो ढक् ॥ ९७ ॥ मध्वादिभ्यश्च ॥ ८६ ॥
दक्षिणापश्चात्पुरसस्त्यक् ॥ ९८॥ कुमुदनडवेतसेभ्यो ड्मतुएं ॥ ८७॥ कापिश्याः ष्फक् ।। ९९ ॥ नडशादाड्वलच् ॥ ८८॥ रङ्कोरमनुष्ये ऽण् च ॥ १०० ॥ शिखाया वलच् ॥ ८९ ॥
१ रहोग्ननुष्यग्रहणानर्थक्य मनुप्यतत्स्थउत्करादिभ्यष्छः ॥९० ॥
योवुविधानात् । नडादीनां कुछ च ॥ ९१॥ २ अमनुष्ये मनुष्यस्थे प्फगणोपिकमिति १ कुटि प्रत्ययादेरादेशानुपपत्तिरनादि- चेन्नानिष्टत्वात् । त्वात् ।
३ अण्ग्रहण च कच्छादिभ्योऽण्वचनात् । २ पूर्वान्ते ह्रस्वत्वन् ।
प्रागपागुदक्प्रतीचो यत् ॥ १०१॥ ३ सिद्धं त्वादिष्टस्य कुड़चनात् । कन्थायाष्ठक् ॥ १०२॥
वर्णो वुक् ॥ १०३॥ शेषे ॥ ९२ ॥
अव्ययात् त्यत् ।। १०४॥ १ शेषवचनं घादीनानपत्यादिप्वप्रसङ्गा- १ या विमोगदान र्थम् ।
छन्दसि। २ नस्येदवचनात्प्रसङ्ग ।
२ अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोप३ विप्रतिषेधात्सिद्धम् ।
धविधेर्वद्धाच्छो विप्रतिषेधेन । ४ न वा परत्वाद् घादीनाम् । । ३ तेभ्यष्ठञ्जिठौ ।
१५. पुस्तके इतः परमधिकम् । महिषाच्चेति वक्तव्यम् । २५ पुस्तके इत परमधिकम् । ग्रामाश्चेति वक्तव्यम् । ३ प. पुस्तके इतः परमधिकम् । कुलस्यापत्य कुक्षिग्रीवात्तु कन्दः । प पुस्तके इतः परमधिकम् । बाह्रथुर्दिपर्दिभ्यश्चेति वक्तव्यम् । ५ प. पुस्तके इतः परमधिकम् । अमेहक्वतसित्रेभ्यस्त्यविधिर्योs. व्ययात्स्मृतः । सोवे । निसो गते । अरण्याण्ण्यः। दूरादेय उत्तरादाहरू ।