________________
४.२.३०
(अष्टाध्यायीसूत्रपाठः। सवार्तिकः) ५४
सोमायण ॥ ३०॥
१ भिक्षादिषु युवनिग्रहणानर्थक्यं पुंवद्भावावृतुपित्रुषसो यत् ॥ ३१॥
वस्य सिद्धत्वात् प्रत्ययविधौ । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोम- गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स
वास्तोष्पतिगृहमेधाच्छ च ॥ ३२ ॥ मनुप्याजादु ।। ३९ ॥ अग्नेढेक् ॥ ३३॥
१ अञो वु-पूर्वविप्रतिषिद्धम् । कालेभ्यो भववत् ।। ३४ ॥
२ ठक्तु विप्रतिषेधात् । १ कालेभ्यो भवे प्रत्ययमात्रप्रसङ्ग.। केदाराद्यञ् च॥४०॥ २ यः कालेभ्यो भवे तस्य विधाने प्राति- ठञ् कवचिनश्च ॥ ४१॥ ___पदिकमात्रात्प्रसङ्ग ।
ब्राह्मणमाणववाडवाद्यन् ॥ ४२ ॥ ३ सिद्ध तूभयनिर्देशात् ।
१ यन्प्रकरणे पृष्ठादुपसंख्यानम् । महाराजप्रोष्टपदाट्ठञ् ॥ ३५ ॥
ग्रामजनवन्धुभ्यस्तल् ॥ ४३ ॥
१ अह्नः खः । १ ठमकरणे तदम्झिन्वर्तत इति नवयज्ञा-
शा- २ क्रतो। दिभ्य उपख्यानन् ।
। ३ पर्धा. सण् । २ पूर्णमासादण ।
अनुदात्तादेरञ् ॥४४॥ पितृव्यमातुलमातामहपितामहाः॥३६॥ वण्डिकादिभ्यश्च ॥ ४५ ॥
१ पितृगतृ-या भ्रातरि व्यड्डलचौ। १ अप्रकरणे क्षुद्रकमालवात्सेनामज्ञायाम्। २ मातृपितृभ्या पितरि डामहच् । चरणेभ्यो धर्मवत् ॥ ४६ ॥ ३ मातरि षिच्च ।
अचित्तहस्तिधेनोष्ठक् ॥ ४७ ॥ ४ महो वा छन्दस्यानडोऽवग्रहदर्शनात् । केशाश्वाभ्यां यञ्छावन्यतरस्याम् । ४८ । ५ अवेर्दुग्धे सोढदूसमरीसच. । पाशादिभ्यो यः॥ ४९ ॥ ६ तिलान्निष्फलासिञ्जपेजौ।
१ पृथग्वातादर्शनादरमहः । ७ पिञ्जच्छन्दसि डिच्च ।
२ शीघ्रत्वे तु । तस्य समूहः ॥ ३७॥
खलगोरथात् ॥ ५० ॥ भिक्षादिभ्यो ऽण् ॥ ३८॥ इनित्रकट्यचश्च ॥५१॥
१ प पुस्तके इतः परमधिकम् । वृद्धाच्चेति वक्तव्यम् । २५ पुस्तके इत परमधिकम् । गणिकायाश्चति वक्तव्यम् । ३ ५ पुस्तके इत: परमधिकम् । गजसहायाभ्यां चेति वक्तव्यम् । ४ प.पुस्तके सणस्थाने 'णम्' पाठः । ५१. पुस्तके इतः परमधिकम् । असिद्धिरनुदात्तादे कोऽर्थः क्षुद्रकमालवात् । गोत्रावुञ् न च तद्गोत्रम् । तदन्तान स सर्वत, । ज्ञापक स्यात्तदन्तत्वे । तथा चापिशलेविधिः । सेनाया नियमार्थ वा । यथा बाध्येत वावुजा ।