________________
(अपाध्यायौमूत्रपाठः । सथार्तिकः) ५२०
१ जिघ्रः संज्ञायां प्रतिषेधः ।
४ अपरिगणनं वा। अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदजि- ५ अनभिधानात् । चेतिसातिसाहिभ्यश्च ॥ १३८ ॥ ६ अकारादनुपपदाकर्मोपपदो विप्रतिषेधेन १ लिम्पः ।
७ किमयानन्यो णः पूर्वपदप्र२ गवि च विन्देः सज्ञायाम् ।
कृतिस्वरत्वं च। ददातिदधात्योर्विभाषा ॥ १३९ ॥ ८ ईशितारियां च। ज्वलितिकसन्तेभ्यो णः ॥ १४० ॥ ९ अन्नदायेति च कृतां व्यत्ययश्छन्दसि । १ तनोतेर्ण उपसंख्यानम् ।
बावामश्च ॥२॥ श्याव्यधासुसंतीणवसावहलिहश्लिषश्व- आतोऽनुपसर्गे कः ॥३॥ सश्च ॥ १४१॥
१ कविधौ सर्वत्र प्रमाणिभ्यो डः । दुन्योरनुपसर्गे ॥१४२॥
२ के हि प्रमाग्णप्रमग । विभाषा ग्रहः ॥ १४३॥
सुपि स्थः॥४॥ गेहे कः॥ २४४॥
१ सुपि स्थो भावे च । शिल्पिनि वुन् ॥ १४५॥
२ योगिलिङ्गः। गस्थकन् ॥ १४६॥
तुन्दशोकयोः परिमृजापनुदोः॥५॥ ण्युट च ।। १४७॥
१ तुन्दशोकयोः परिमृजापनुदोरालस्यहश्च त्रीहिकालयोः ॥१४८ ॥
सुखाहरणयोः । गुसृल्वः समाभिहारे वुन् ॥ १४९ ॥
२ कप्रकरणे मूलविभुजादिभ्य उपसंख्या१ पुसृल्वः साधुकारिणि वुन्विधानम् । नम्। आशिषि च ॥१५०॥
| प्रेदाज्ञः ॥ ६॥ याध्यायस्य प्रथमः पादः ॥
:॥ ७ ॥
गापोष्टक् ॥ ८॥ कर्मण्यण् ॥१॥
१ सुरासाध्वो पिबतेः । १ कर्मणि निगा चेद्वे- | २ बहुलं तणि ।
ना। हरतेरनुधमनेऽच् ॥ ९ ॥ २ यत्र च नियुक्तः ।
| १ अच्प्रकरणे शक्तिलागलाङ्कशयष्टितो३ हृमहिनीवहिभ्यश्च ।
मरघटघटीधनुःषु ग्रहेरुपसंख्यानम् ।
१५. पुस्तके इतः परमधिकम् । नतिखनिरजिभ्य इति वक्तव्यम् । २ प. पुस्तके इतः परमधिकम् । कर्मणि निर्धमानविश्चिमाण इति वक्तव्यम् । प. पुस्तके इतः परमधिकम् । न त्वम्भोऽभिगमा ।