SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ( अष्टाण्यायीसूत्रपाठः । सवार्तिकः ) ५१९ भिद्योदयौ नदे || ११५ ॥ पुष्यसिध्य नक्षत्रे || ११६ ।। विपूयविनीयजित्या मञ्जल्कहलिए ॥ ११७ ॥ प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥ १२८ ॥ १ 'प्रत्यपिभ्या महेश्छन्दसि । पदास्वैरिवाद्यापक्ष्येषु च ॥ ११९ ॥ विभाषा कृवृषोः ॥ १२० ॥ युग्यं च पत्त्रे ।। १२१ ॥ अमावस्यदन्यतरस्याम् ॥ १२२ ॥ छन्दसि निष्टदेवहूयप्रणीयोनीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्या पृच्छयप्रतिषव्यिब्रह्मवाद्यभाव्यस्ता- ण्वुल्तृचौ ॥ १३३ ॥ १ लि सकर्मकग्रहणम् । २ न वा धातुना दर्शनाबुल । ३ तृजादिषु वर्तमानकालोपदानमध्यायकवेदाध्यायाद्यर्थम् । ४ न वा कालमात्रे दर्शनादन्येषाम् । नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥ १३४ १ अपि सर्वधातुभ्य । २ ३१. ११५ व्योपचाय्यपृडानि ॥ १२३ ॥ ॠहलोर्ण्यत् ॥ १२४॥ १ पाणौ सृजेद्वधि । २ समवपूर्वाच्च । ३यां च । ओरावश्यके ।। १२५ ।। १ आवश्यक उपपद इति चेदयोत्य उपसंख्यानम् । २ द्योत्य इति चेम्वरसनामानुपपत्ति । ३ ओरावश्यके ण्यत स्तौतेः क्यप्पूर्वविप्रतिषिद्धम् । आसुयुवपिरपिलपित्रपिचमश्च ॥ १२६ ॥ आनाय्योऽनित्यं ॥ १२७ ॥ प्रणयोऽसंमतौ ॥ १२८ ॥ पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवास सामिधेनीषु ।। १२९ ।। १ पानिका योगदित्वकत्वनिपातनम् । ऋतौ कुण्डपाय्यसंचाय्यैौ ॥ १३० ॥ १ कुण्डपाय्ये यद्विधिः । अग्नौ परिचाय्योपचाय्यसमूह्या: ।१३१। १ समूह्य इत्यनर्थक वचन सामान्येन कृतत्वात् । २ वह्यर्थमिति चेदूहेस्तदर्थत्वात्सिद्धम् । ३ ऊहिविग्रहाच्च ब्राह्मणे सिद्धम् । चित्यग्निचित्ये च ॥ १३२ ॥ १ अग्निचित्या मावेऽन्तोदात्त । ३ ३. १. १३७ F दबाधनार्थ च । इगुपधज्ञाप्रीकिरः कः || १३५ ।। १ इगुपधेभ्य उपसर्गेकविधिर्मेषाद्यर्थः । २ न वा बुधादीनां दर्शनादनुपसर्गेऽपि । आश्चोपसर्गे ॥ १३६ ॥ पाघ्राध्मादृशः शः ॥ १३७ ॥ १५ पुस्तके इत्यधिकम् । हिरण्य इति वक्तव्यम् । विति मक्तव्यम् । ३ प. पुस्तके ' भावे ' इति नास्ति । 1. 1 २ प. पुस्तके इतः परमधिकम् । दक्षिणाग्ना
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy