________________
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५२२
द्विपत्परयोस्तापेः ॥ ३९॥ आढ्यसुभगस्थूलपलितनमान्धप्रियेषु बाचि यमो व्रते ॥ ४०॥ च्व्यर्थेष्वच्यौ कुत्रः करणे ख्युन् ॥५६॥ पूःसर्वयोर्दारिसहोः॥४१॥ १ ख्युनि विप्रतिषेधानर्थक्यं ल्युट्ख्युनोसर्वकूलाअकरीवेषु कपः॥४२॥ रविशेषात् । मेघर्तिभयेषु कृजः॥४३॥
२ नुनि चेन्नाव्ययत्वात् । क्षेमप्रियमद्रे ऽज् च ॥४४॥ ३ उत्तरार्थ तु। आशिते भुवः करणभावयोः ॥४५॥ कर्तरि भुवः खिष्णुच्खुको ॥ ५७ ॥ संज्ञायां भृतृवृजिधारिसहितपिदमः।४६। स्पृशो ऽनुदके क्विन् ॥ ५८ ॥ गमश्च ॥४७॥
ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुश्चां अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः च ॥ ५९ ॥ ॥४८॥
१ धृषेर्द्विवचनमन्तोदात्तत्वं च । १ डपकरणे सर्वत्रपन्नयोरुपसंख्यानम्। त्यदादिषु दृशोऽनालोचने कञ् च ।६०। २ उरसो लोपश्च ।
१ दृशेः समानान्ययोश्चोपसंख्यानम् । ३ सुदुरोरधिकरणे ।
२ कृदनुपपत्तिस्तु । ४ निसो देशे ।
३ इवार्थे तु तद्धितः । आशिषि हनः ॥४९॥
| सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजि१ दारावाहनोऽणन्त्यस्य च टः संज्ञायाम्। नीराजामुपसर्गे ऽपि विप् ॥ ६१ ॥ २ चारौ वा।
१ सदादिषु सुब्ग्रहणम् । ३ कर्मणि समि च।
भजो ण्विः॥ ६२॥ अपे क्लेशतमसोः ॥ ५० ॥
छन्दसि सहः ॥ ६३॥ कुमारशीर्षयोणिनिः ॥५१॥
वहश्च ॥ ६४॥ लक्षणे जायापत्योष्टक् ॥ ५२॥ काव्यपुरीषपुरीष्येषु ज्युट् ॥ ६५ ॥ अमनुष्यकर्तृके च ॥ ५३॥
हव्ये ऽनन्तःपादम् ॥६६॥ शक्तौ हस्तिकपाटयोः ॥ ५४॥ जनसनखनक्रमगमो विट् ॥ ६७॥ पाणिघताडधौ शिल्पिनि ॥ ५५॥ | अदो ऽनन्ने ॥ ६८॥ १ राजघ उपसंख्यानम् ।
क्रव्ये च ॥ ६९॥
१प. पुस्तके इत परमधिकम् । अन्येष्वपि दृश्यते । २५ पुस्तके इत. परमधिकम् । इष्णुच इकारादित्वमुदात्तत्वात्कृत भुव । नअस्तु स्वरसिद्धयर्थमिकारादित्वमिष्णुचः। ३ प पुस्तके इतः परमधिकम् हशेः क्सो वक्तव्यः इति काशिका ।