SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५२२ द्विपत्परयोस्तापेः ॥ ३९॥ आढ्यसुभगस्थूलपलितनमान्धप्रियेषु बाचि यमो व्रते ॥ ४०॥ च्व्यर्थेष्वच्यौ कुत्रः करणे ख्युन् ॥५६॥ पूःसर्वयोर्दारिसहोः॥४१॥ १ ख्युनि विप्रतिषेधानर्थक्यं ल्युट्ख्युनोसर्वकूलाअकरीवेषु कपः॥४२॥ रविशेषात् । मेघर्तिभयेषु कृजः॥४३॥ २ नुनि चेन्नाव्ययत्वात् । क्षेमप्रियमद्रे ऽज् च ॥४४॥ ३ उत्तरार्थ तु। आशिते भुवः करणभावयोः ॥४५॥ कर्तरि भुवः खिष्णुच्खुको ॥ ५७ ॥ संज्ञायां भृतृवृजिधारिसहितपिदमः।४६। स्पृशो ऽनुदके क्विन् ॥ ५८ ॥ गमश्च ॥४७॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुश्चां अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः च ॥ ५९ ॥ ॥४८॥ १ धृषेर्द्विवचनमन्तोदात्तत्वं च । १ डपकरणे सर्वत्रपन्नयोरुपसंख्यानम्। त्यदादिषु दृशोऽनालोचने कञ् च ।६०। २ उरसो लोपश्च । १ दृशेः समानान्ययोश्चोपसंख्यानम् । ३ सुदुरोरधिकरणे । २ कृदनुपपत्तिस्तु । ४ निसो देशे । ३ इवार्थे तु तद्धितः । आशिषि हनः ॥४९॥ | सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजि१ दारावाहनोऽणन्त्यस्य च टः संज्ञायाम्। नीराजामुपसर्गे ऽपि विप् ॥ ६१ ॥ २ चारौ वा। १ सदादिषु सुब्ग्रहणम् । ३ कर्मणि समि च। भजो ण्विः॥ ६२॥ अपे क्लेशतमसोः ॥ ५० ॥ छन्दसि सहः ॥ ६३॥ कुमारशीर्षयोणिनिः ॥५१॥ वहश्च ॥ ६४॥ लक्षणे जायापत्योष्टक् ॥ ५२॥ काव्यपुरीषपुरीष्येषु ज्युट् ॥ ६५ ॥ अमनुष्यकर्तृके च ॥ ५३॥ हव्ये ऽनन्तःपादम् ॥६६॥ शक्तौ हस्तिकपाटयोः ॥ ५४॥ जनसनखनक्रमगमो विट् ॥ ६७॥ पाणिघताडधौ शिल्पिनि ॥ ५५॥ | अदो ऽनन्ने ॥ ६८॥ १ राजघ उपसंख्यानम् । क्रव्ये च ॥ ६९॥ १प. पुस्तके इत परमधिकम् । अन्येष्वपि दृश्यते । २५ पुस्तके इत. परमधिकम् । इष्णुच इकारादित्वमुदात्तत्वात्कृत भुव । नअस्तु स्वरसिद्धयर्थमिकारादित्वमिष्णुचः। ३ प पुस्तके इतः परमधिकम् हशेः क्सो वक्तव्यः इति काशिका ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy