________________
२४.४९
( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५०८
२. ४. ६७
२ ज्ञापक वा सानुबन्धकस्यादेशवचन वा यौ ॥५७ ॥ ___ इत्कार्याभावस्य ।
ण्यक्षत्रियार्षजितो यनि लुगणिजोः५८। ३ प्रयोजन चक्षिङः ख्याञ् । १ आणिञोर्लकि तद्राजाधुवप्रत्ययस्योपसं४ लटः शतृशानचौ।
ख्यानम्। ५ युवोरनाकौ ।
पैलादिभ्यश्च ॥ ५९॥ ६ मेश्वाननुबन्धकस्याम्वचनम् ।
इञः प्राचाम् ॥ ६०॥ विभाषा लुङ्लङोः ॥५०॥
न तौल्वलिभ्यः ॥ ६१॥ णौ च संश्चङोः ॥ ५१ ॥
तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥६२॥ अस्तेर्भूः ॥ ५२ ॥
१ तद्राजादीनां लुकि समासबहुत्वे प्रति
षेधः। ब्रुवो वचिः॥५३॥ चक्षिङः ख्याञ् ॥ ५४॥
२ अबहुत्वे च लुग्वचनम् ।
३ द्वन्द्वेऽबहुषु लुग्वचनम् । १ चक्षिडः क्याख्याऔ।
४ सिद्धं तु प्रत्ययार्थबहुत्वे लुग्वचनात् । २ खशादिर्वा ।
५ द्वन्द्वेऽबहुषु लुग्वचनम् । ३ असिद्धे शस्य यवचनं विभाषा ।
६ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य ४ प्रयोजनं सौप्रख्ये वुविधिः ।
प्रवृत्तौ द्वयेकयोरलुक् । ५. ... . . ।
७ बननन । प्रवृत्तो बहुषु ६ रुविधिः पुंख्याने।
___ लोपो यूनि । ७ णत्वं पर्याख्याने ।
८ न वा सर्वेषां द्वन्द्वे बह्वर्थत्वात् । ८ सस्थानत्वं नमःख्याने।
यस्कादिभ्यो गोत्रे ॥ ६३ ॥ ९ वर्जने प्रतिषेधः ।
यजजोश्च ॥ ६४॥ १० असनयोश्च ।
१ यज्ञादीनामेकद्वयोर्वा तत्पुरुष षष्ट्या ११ बहुल ताण ।
___ उपसंख्यानम् । १२ जनवधकगात्रीचक्षणाजिनाद्यर्थम् । अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥ वा लिटि ॥ ५५॥
बह्वच इञः प्राच्यभरतेषु ॥ ६६ ॥ अजेयंघापोः ॥५६॥
न गोपवनादिभ्यः ॥ ६७ ॥ १ घञपोः प्रतिषेधे क्यप उपसंख्यानम् । १ गोपवनादिप्रतिपेय प्राग्यरितादिभ्यः ।
१ प. पुस्तके काशिकास्थ पाठः। बलादावार्धधातुके। २५ पुस्तके इत परमधिकम् । आणित्रोर्डकि क्षत्रियगोत्रमात्राावप्रत्ययस्योपसख्यानम्। अब्राह्मणगोत्रमात्राधुवप्रत्ययस्योपसख्यानम् ।