________________
२.४.६८
(व्य योग्य ठः। सवार्तिकः) ५०९
तिककितवादिभ्यो द्वन्द्वे ॥ ६८॥ १ आमो लेलोपे लुड्लोटोरुपसंख्यानम् । उपकादिभ्यो ऽन्यतरस्यामद्वन्द्वे ॥६९॥ २ आमन्तेभ्यो णलः प्रतिषेधं । १ अद्वन्द्व इति द्वन्द्वाधिकारनिवृत्त्यर्थम् । ३नेन्ऽ णाणलोऽप्रतिषेधआगस्त्यकौण्डिन्ययोग्गन्निगण्डिनन् । इति चेदमः प्रतिषेधः । ॥७०॥
४ उक्तं वा । १ आगस्त्यकौण्डिन्ययोः प्रनिनिशाननन् ।। ५ लुगादेशापवादः । २ लुक्प्रतिषेधे वृद्ध्यर्थम् ।
६ तिकृताभवन्तु । ३ प्रत्ययान्तनिपातने हि वृद्धयभावः।
७ मुवनदयालन् । ४ अधिकारात्प्रत्ययलोपः।
'८ लकारस्य कृत्त्वात्प्रातिपदिकत्वं तदाश्रयं सुपो धातुप्रातिपदिकयोः ॥ ७१ ॥ प्रत्ययावधानम् । अदिप्रभृतिभ्यः शपः ॥ ७२ ॥ ९ अव्ययत्वं मकारान्तत्वात् । बहुलं छन्दसि ॥ ७३ ॥
१० खरः कृदन्तप्रकृतिम्वरत्वात् । यो ऽचि च ॥ ७४ ॥
११ तथा च निघातानिघातसिद्धिः । १ ऊतोऽचि।
१२ नसा तु समासप्रसङ्गः । जुहोत्यादिभ्यः श्लुः ॥ ७५ ॥ १३ उक्तं वा। बहुलं छन्दसि ॥ ७६॥
अव्यगदापसुषः ॥ ८२॥ गातिस्थाधुपाभूभ्यः सिचः परस्मैपदेषु। १ अव्ययादापो लुग्वचनानर्थक्य लिङ्गाभा॥७७॥
वात् । १ गापोग्रहण . . . नाव्ययीभावादतोऽम् त्वपञ्चम्याः।८३। विभाषा प्राधेदशाछासः ॥ ७८॥
१ नात्र्ययीभावादन इति योगव्यवसानम् । तनादिभ्यस्तथासोः ॥ ७९ ॥
२ पञ्चम्या अम्प्रतिषेधार्थम् ।
३ एकयोगे ह्युभयोः प्रतिषेधः । २ एकवचनग्रहणं वा।
४ अमि पवमीप्रतिषेधेऽपनानग्रहणम् । ३ अवचने ह्यनिष्टप्रसङ्ग ।
५ कर्मप्रवचनीययुक्तेऽप्रतिषेधार्थम् । मन्त्रे घसहरणशवृहदहाद्वच्कृगमिजनि- ६ नवोत्तरपदस्य प्रवनीययोगात्ममामाभ्यो लेः ॥ ८॥
त्पञ्चम्यभावः । आमः ।। ८१ ॥
तृतीयासप्तम्योबहुलम् ॥ ८४॥ १प इतः परमधिकम् । आमन्तेभ्योऽर्थवद्महणाणलोऽप्रतिषेध । २-३ प पुस्तके नास्ति । ४ प, पुस्तके इत. परमधिकम् । तुर्नियामक..।