________________
(अष्टाध्यायीमत्रपाठ । सबार्तिकः) ६०९
जान्तनशां विभाषा ॥ ३२ ।। १ यल्लोप विययगुणवृद्धिदीर्घत्वेभ्यः भञ्जेश्च चिणि ॥ ३३ ॥
पूर्वपिनतिपद्धम् । शास इदङ्गहलोः ॥ ३४॥
यस्य हलः ॥ ४९॥ १ शास इत्त्व आशास. को। १ यलोपे वर्णग्रहण चेद्धात्वन्तस्य प्रतिषेधः। शा हो ॥ ३५॥
२ सवातग्रहण चेत्क्यस्य विभाषायां दोषः। हन्तेर्जः॥ ३६॥
३ आदे परवचनासिद्धम् । अनुदात्तोपदेशवनतितनोत्यादीनामनु- 'क्यस्य विभाषा ॥५०॥ नासिकलोपो झलि विङति ॥ ३७॥ पोरनिटि ॥५१॥ १ अनुदात्तोपदेशेऽनुनासिकलोपो त्यपि निष्टायां सेटि ।। ५२॥
१ निष्ठायां सेड्ग्रहणननिटि प्रतिषेधार्थ२ वामः ।
मिति चेतसिन्टिनावात् । वा ल्यपि ॥ ३८॥ न क्तिचि दीर्वश्च ।। ३९ ॥
२ एकाचो हि प्रतिषेधः । गमः कौ ॥ ४०॥
३ इडावार्थ तु तन्निमित्तत्वाल्लोपस्य । विड्वनोरनुनासिकस्यात ॥४१॥ ४ अवचने हि णिलोग इट्प्रतिवेधप्रसङ्ग । जनसनखनां सञ्झलोः॥४२॥ ५ वृधिनिशानामुपसंख्यानं सावधान
१ संनोतेरनुनासिकलोपादात्त्व विप्रतिषेधेन।। कत्वात् । ये विभाषा ॥ ४३॥
जनिता मन्त्रे ॥ ५३॥ तनोतेर्यकि ॥४४॥
शमिता यज्ञे ॥५४॥ सनः क्तिचि लोपश्चास्यान्यतरस्याम् जपा
अयामन्ताल्यायोतिष्णुपु ॥ ५५ ॥
॥४५॥ १ क्त्नाविटि गुणवचनम् । आर्धधातुके ॥ ४६॥
| २ इनौ प्रत्ययान्तरकरणम् । भ्रस्जो रोपधयो रमन्यतरस्याम् ॥४७॥ ३ अयादशे चोपसंख्यानम् । १ भ्रस्जादेशात्संप्रसारणं विप्रतिषेधेन । ल्यपि लघुपूर्वात् ॥ ५६ ॥ २ रसोर्वर्वचने सिचि वृद्धभ्रंस्जादेशः। १ ल्यपि लघुपूर्वस्येति चेयञ्जनान्ने पसंअतो लोपः ॥४८॥
___ ख्यानम् ।
प. पुस्तके इतः परमधिकम् । गमदीनामिति वक्तव्यम् । ऊ च । २ प. पुस्तके निदात. इति पाठः। प. पुस्तके इतः परमधिकम् । अतो लोपो यलोपश्य णिलोपश्च प्रयोजनम् । आलोप ईस्वमेव च चिण्वद्भावश्च सीयुटि । ४ प. पुस्तके इतः परमधिकम् । निष्ठाया सेड्महणमनिटि प्रतिषेधार्थम् ।