________________
६.१ १००
(अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५९०
६. १. १२१
५गनावश्च तस्मादित्यनन्तरनिर्देशात् ख्यत्यात्परस्य ॥ ११० ॥
६ इज्ग्रहण तु ज्ञापकं पररूपाभावस्य। अतो रोरप्लतादप्लते ॥ १११ ॥ तस्माच्छसो नः पुंसि ॥१०१॥
१ अप्लुतादप्लुतवचनेऽकारहशोः समानपदे नादिचि ॥ १०२ ॥
प्रतिषेधः । दीर्घाजसि च । १०३॥
२ न वा गन्वन् । वा छन्दसि ॥ १०४ ॥
हाश च ॥ ११२ ॥ अमि पूर्वः ॥ १०५॥
'नान्तःपादमव्यपरे ॥ ११३ ॥ संप्रसारणाच ॥ १०६॥
१ नान्तःपादमिति नबगम्पियनति१. मन्यव सनानागग्रहणम
प्रसङ्गः। समानाङ्गप्रतिषेधार्थम् ।
२ अकाराश्रयमिति चेदुत्त्ववचनम् । २ सिद्धासंप्रसारणात् ।
३ अयवोः प्रतिषेधश्च । ३ कार्यकृतत्वाहा।
४ गमकरणात्मिद्धमिति चेदुग्यानिन । ४ दीर्घत्वं वचनप्रामाण्यात् ।
५ पुन प्रसिद्धम् । ५ अन्तवत्त्वाद्वा।
| अव्यादवद्यादवक्रमुरव्रतायमवन्त्वव६ आटो वृद्धेरियड् ।
स्युषु च ॥ ११४॥ ७ । वि..' भन्योः ।
यजुष्युरः॥ ११५॥ ८ स्वरदोपस्तु।
आपो जुषाणो वृष्णो वर्षिष्ठे ऽम्बेअम्बाले ९ आङि पररूपवचनं तु जापकमन्तरग- ऽम्बिकेपूर्वे ॥ ११६ ॥ बलीयस्त्वस्य ।
| अङ्ग इत्यादौ च ॥११७॥ १० प्रयोजन पूर्वसवर्णपूर्वत्वतहिलोपटेनडे- अनुदात्ते च कुधपरे ॥ ११८॥
यडिस्मिन्टिणलौत्वमन्तरङ्ग वहिग्दल अवपथासि च ॥ ११९ ॥ क्षणादनविकारान् ।
सर्वत्र विभापा गोः ॥ १२० ॥ एङः पदान्तादनि ॥ १०७॥ अवङ्ग स्फोटायनस्य ॥ १२१ ॥ ङसिङसोश्च ॥ १०८॥
१ गोरग्वचनं गवाग्रे स्वरसिध्यर्थम् । ऋत उत् ॥ १०९॥
२ अवडादेशे हि स्वरदोषः । १ प पुस्तके इतः परमधिकम् । नत्वं पुंसा बहुत्वे चेत्पशब्दादिष्यते स्त्रियाम् । नपुसके तथैवेष्ट स्त्रीशब्दाच्च प्रसज्यते । पुशब्दादिति चेदिष्ट स्थूरापत्य न सिध्यति । कुण्डिन्या अररकायाः पुरप्राधान्यात्प्रसिध्याति । पुस्प्राधान्येत एव स्युये दोषा पूर्वचोदिता । तस्मादर्थे भवेन्नत्व वधिकादिषु युक्तवत् । २ प पुस्तके इत परमधिकम् । वा छन्दसीत्येव । ३ प. पुस्तके पर° इति नास्ति । ४ वै. का. बा. प्र. क. नि. पुस्तकेषु प्रकृत्यान्तः इति ।