________________
राजकीया प्राच्यग्रन्थश्रेणिः, अनुक्रमाङ्कः 'सी' २
पाणिनीयसूत्रपाठस्य तत्परिशष्टग्रन्थानां च शब्दकोशाः
महामहोपाध्याय-वेदान्तवागीश-पाठकोपाह्वश्रीधरशास्त्रिणा
तथा च
विद्यानिधि-चित्रावोपाह्वसिद्धेश्वरशास्त्रिणा
संगृहीताः।
पुण्यपत्तनस्थ
भाण्डारकरप्राच्यविद्यासंशोधनमन्दिराधिकृतैः
भाग्टाररमन्दिग्नद्रणाल: मुद्रायित्वा प्राकाश्यं नीताः
शाके १८५६ । ख्रिस्ताब्दे १९३५
मूल्य प्राश बप्यकाः