________________
१. ३. ६७
(जर सवार्तिकः ) ४८६
७ आत्मर्ध तु ।
८ आत्मन कर्मत्वे प्रतिषेधः । ९ न वा व्यन्तेऽन्यस्य कर्तृत्वात् । भीस्म्योर्हेतुभये ॥ ६८ ॥ प्रलम्भने ॥ ६९ ॥
लियः संमाननशालीनीकररोध ॥७०॥ मिथ्योपपदात्कृञोऽभ्यासे ॥ ७१ ॥ स्वरितञितः कर्त्रभिप्राये क्रियाफले |२|
अपाद्वदः ।। ७३ ।।
णिचश्व ॥ ७४ ॥
समुदायो यमो ग्रन्थे ॥ ५ ॥ अनुपसर्गाञ्ज्ञः ॥ ७६ ॥ विभाषोपपदेन प्रतीयमाने ॥ ७७ ॥ शेषात्कर्तरि परस्मैपदम् ॥ ७८ ॥
१ शेषवचनं पञ्चम्या चेदर्थे प्रतिषेधः । २ सप्तम्या चेत्प्रकृतेः ।
३ सिद्धं तूप निर्देशात् ।
४ कर्तृग्रहणमनुष्यपराद्यर्थम् । अनुपराभ्यां कृञः ॥ ७९ ॥ १देषु विधानम् । २ तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वात् । ६ न वा द्युतादिभ्यो वावचनात् । ४ आत्मनेपदनियमे वा प्रतिषेधः । अभिप्रत्यतिभ्यः क्षिपः ॥ ८० ॥ प्राद्वहः ॥ ८१ ॥
परेर्मृषः ||८२ ॥ व्याङ्परिभ्यो रमः ॥ ८३ ॥
उपाच्च ॥ ८४ ॥ विभाषाकर्मकात् ।। ८५ ।। बुधजी
१ प पुस्तके विधानस्य स्थाने वचनमिति । २ वक्तव्यः | ३ प पुस्तके कर्मधारय तत्पुरुषग्रहणामिति ।
णेः ॥ ८६ ॥
| निगरणचलनार्थेभ्यश्च ॥ ८७ ॥ अणावकर्मकाबिचकात् ॥ ८८ ॥ - चुरादिणिचोऽपन्ता
१
1
छ। २सद्धवचनात् ।
| न पादस्याङ्यमायस परिमुहरु चिनृतिवदवसः ॥ ८९ ॥
१ ४.१
वाक्यपः ॥ ९० ॥ बुद्ध लुङि ॥ ९१ ॥ वृद्भयः स्वसनोः ॥ ९२ ॥
| लुटि च क्लृपः ॥ ९६ ॥
१ पादिषु धेट उपसख्यानम् ।
॥
आ कडारादेका संज्ञा ॥ १ ॥
१ अन्यत्र संज्ञासवेन नि । वचनम् । तद्वचनम् ।
२
३ अङ्गसज्ञया भपदसंज्ञयोरसमावेशः । ४ कर्मधारयत्वे तत्पुरुपग्रहणम् ।
५ तलुरुषत्वे गए। ६ गतिदिव कर्महेतुमत्सु च ग्रहणम् । ७ गुरुलघु नदी विज्ञे । ८ परस्मैपदसंज्ञा पुरुपसज्ञा । ९ परवचने सिति पद भम् ।
व्यास तृतीयः पादः ॥
प पुस्तके इतः परमधिकन् । अदे. प्रतिषेधो