SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ १.३ ४७ ( । सवार्तिकः કેમ્પ भासनोपभापाज्ञानयत्नविमत्युपमन्त्रषु वदः ॥ ४७ ॥ व्यक्ताः समुच्चारणे ॥ ३८ ॥ अनोरकर्मज्ञात् ।। ४९ । विभाषा अवयः ५१ ॥ १ अगले । समः प्रने ॥ ५२ ॥ उदश्वरः सकर्मकान् ॥ ५३ ॥ समस्तृतीयः युक्तात् ॥ ५४ ॥ दाणश्च सा चतुर्थ्यथे ॥ ५५ ॥ उपाधनः स्वकरणे ॥ २६ ॥ ज्ञाश्रुस्मृदृशां सनः ।। ५७ ।। नानोः ॥ ५८ ॥ १ अनोई प्रतिषेधेन वचनम् । २ न वाकस्येतरेण विधात् । ३ प्रतिषेध पूर्वस्य न । प्रत्याङ्भ्यां श्रुवः ॥ ५९ ॥ शदेः शितः ।। ६० ।। १ शदे शितः परस्मैपदाश्रयत्व भावः । ॥०॥ ५ त्रिय पूर्वः१०२ ॥ २ - २ व्यात् । लिनेश्व ॥ ६१ ॥ २ लडाई नमानेपदवचनात् ।। ३ य असल्या विषः । इति शडिनियत्यर्थम् । है नया सन्तापालने ३ न्नन्तादालनेपनावइनि चेहरान्विप्रसिद्धि । ५ मि तु पूर्वीय विज्ञातिदेशात् । ५ कृञादिव । ६ प्रत्यग्रहण णियगर्छन् । ७ तत्र हेतुनाणिच प्रतिषेधं । आम्यत्ययवत्ञोऽनुप्रयोगस्य ||६३|| प्रोपाभ्यां युजेरयज्ञपात्रेषु ॥ ६४ ॥ समः स्म ॥ ६५ ॥ १ ३ ६७ १न् । भुजो नवने ॥ ६६ ॥ rent read it चत्स कर्तानाध्याने १रात्मनेपदविधानेऽयन्तस्य कर्मणस्तत्रोपलब्धि | २ इतरथा हि सर्वप्रसङ्ग । ३६ नम् । ४ नित्याला देयस्यात्मनेपदेऽडागम इति चेदोऽपि नित्यनिमित्तत्वादात्मनेपदा भावः । १ प पुस्तके इत परमधिकम् प पुस्तके इतः परमधिकम् । अनवन कौटिल्ययोरिति वक्तव्यम् । चेद्यक्चिणोनि वृत्त्यथ वचास् । ४ न वा यो प्रतिपेधत् । ५ इतरथा हि यत्र नियम त्ततोऽन्यत्र प्रति षेध । ६ आत्मनेपदस्य च । प्रति वक्तव्यम् । स्वराद्युतोसृष्टादिति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy