SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ १.२.४५. (अष्टाध्यायीचत्रपाठः ! मवार्तिकः) ४७८ १२५१ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ४५ / १ नपुंसकहखत्वे न... । तिन्नि१ अर्थवत्यनेकपदप्रसङ्गः ।। वृत्त्य र्थम् । २ समुदायोऽनर्थक इति चेदवश्य श्रवत्तात् | २ अव्ययप्रतिषेधः । __समुदायार्थवत्त्व यथा लोके । ३ न वा लिङ्गाभावात् । ३ र्थवत्त्वात् । ४ यत्रेकादेशदीर्धेत्त्वेषु प्रतिषेधः । ४ पदार्थादगारधारति नेत्री - ५ यजेकादेशदीर्धेवेषु बहिरङ्गलक्षणभिसबन्धस्योपलब्धि । त्वात्सिद्धम् । ५ तस्मात्प्रतिषेध । गोस्त्रियोरुपसर्जनस्य ॥४८॥ ६ मकानका सवातत्रग नियमा १ उपसर्जनहखत्वे च । र्थम् । २ गोटाड्ग्रहण कृन्निवृत्त्यर्थम् । ७ अर्थवत्ता नोपपद्यते केवलेनावचनात् ।। ३ ईयसो बहुव्रीहौ पुवद्वचनम् । ८ न वा प्रत्ययेन नित्यसम्बन्धात्केवलस्या ४ पूर्वपदस्य च प्रतिषेधो गोसमासप्रयोगः । निवृत्त्यर्थम् । ९ सिद्ध लान्यायनिरे कान्याम् । ५ कपि च । १० वर्णस्यार्थवदनर्थकत्व उक्तम् । ६ द्वन्द्वे च। ११ स्थान की चेदृष्टो एतदर्थेन | ७ उक्त वा। ___ गुणेन निभावः । १२ निपातस्यानर्थशास्त्र । लुक्तद्धितलुकि ॥४९॥ १३ अप्रत्यय इति तो प्रतिषेधो- १ तद्धितलुक्यवन्त्यादीनां प्रतिषेधः । न्तवत्त्वात् । १ - - - -. ..... - १४ न प्रत्यय इति चदूडकादेशे प्रतिषेध परत्वात् । आदिकलात् । इगोण्याः ॥५०॥ १५ सुब्लोपे च प्रत्यश्लमणत्वात् । लुपि युक्तवयक्तिवचने ॥५१॥ कृत्तद्धितसमासाश्च ॥८६॥ १ समासनःण उक्तम् । युक्तवदनुदेश । हस्वो नपुंसके प्रातिपदिकस्य ॥४७॥ २ टोनवनय निनोपहने। १ इद प पुस्तके नास्ति । २ इद प. पुस्तके नास्ति । पुस्तके इतः परमधिकम् । इहोण्या नेति वक्तव्यम् । दृस्वता हि विधीयते । इति वा वचने तावत् । मात्रार्थ वा कृतं भवेत् । गोण्या इत्त्वं प्रकरणात् । सूच्याद्यर्थमथापि वा।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy