SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ("प्य योदयासबार्तिकः) ६१९ ७ १.९७ १ अनडुहः सावाम्प्रतिषेधो नुमोऽनवका. णलुत्तमो वा ।। ९१ ।। शत्वात् । सख्युरसंबुद्धौ ।। ९२ ॥ २ न बावर्णापत्य नुम्वचनात् । अनङ् सौ ॥ ९३॥ ३ पुन प्रकविगनाहा सिद्धम् । 'ऋदुशनस्पुरुदंशोऽनेहसां च ।। ९४ ॥ ४ यथात्त्वादिन द्विवचनम् । तृवत् क्रोष्टुः ॥ ९५॥ दृक्स्ववःस्वतवसां छन्दसि ॥ ८३ ॥ स्त्रियां च ॥ ९६ ॥ दिव औत् ।। ८४ ॥ १ तृज्वदिति शास्त्रानिदेशवेद्यथा चिणि १ दिव औत्वे धातुप्रतिषेधः । तद्वत् । २ अधात्वधिकारलिद्धमिति चेन्नपुंसके २ तत्र रपरवचनम् । दोषः । ३ रूपातिदेश इति चेत्सर्वादेशप्रसङ्गः। ३ उक्तं वा। ४ सिद्धं तु रूणतिदेशात् । पथिमथ्यभुक्षामात् ।। ८५ ॥ ५ सिद्ध तु प्रत्ययग्रहणे यस्मात्स तदादिइतोऽत् सर्वनामस्थाने ॥ ८६॥ नइन्तविज्ञानात् । १ इतोऽद्वजननदर्थकना ..। ६ आन्तरतम्याच सिद्धम् । २ षपूर्वार्थ तु । ७ तृज्वद्वचनमनर्थकं तृज्विषये तृचो मृगथो न्थः॥ ८७॥ वाचित्वात् । भस्य टेर्लोपः ८८ ॥ ८ तुनो निवृत्त्यर्थमिति चेत्सिद्धं यथान्यपुंसो ऽसुङ ।। ८९॥ त्रापि । १ अमुड्युपदेशिवद्वचनं स्वरसिद्धयर्थ । ९ वावचनानर्थक्य च स्वभावसिद्धत्वात् । बहिरङ्गलक्षणत्वात् । १० गुणवृद्धयौत्त्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रगोतो णित् ॥ ९॥ तिषिद्धम् । १ गोतः सर्वनामस्थाने णित्कार्यातिदेशः। ११ नुमचिरतृज्वद्भावेभ्यो नुट् । २ सर्वनामस्थाने णित्त्ववचने ह्यसंप्रत्ययः | १२ न वा नुडिषये रप्रतिषेधात् । षष्ठ्यनिर्देशात् । १३ इतरथा हि सर्वापवाद । ३ तपरकरणमनर्थकं म्थानिवत्प्रतिषेधात् । १४ तस्मान्नुड्विषये रप्रतिषेध । ४ इतरथा हि संबुद्धिजसोः प्रतिषेधः। विभाषा तृतीयादिष्वचि ॥ ९७ ॥ १प पुस्तके इत. परमाधिक्म्। चन्वयक र स्टुिन् । २ प. पुस्तके नास्ति। ३ प पुस्तके 'मनर्थक' इति नास्ति । - प पुस्तके इतः परमधिकम् । तृज्वस्त्रिया विभक्तो चेोपीभनिन सिध्यति । ईकारे तन्निमित्तः सः गौरादिषु न पठ्यते। तेनैव भावन चेत्स्यादनिटोऽपि प्रसज्यते।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy