SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ १.१ ४४. ( चीनत्रात सवार्तिक )४६८ १७ आचार्यदेशशीलने च तद्विषयता । ३ भर्जिमोश्च । १८ तत्कीर्तने च द्वेधाप्रतिपत्ति । ४ अभक्ते ही न गर बार-- १९ अशिप्यो वा विदितत्वात् भावाः । २० 'अप्राप्ते त्रिसशयाः । ५ परादौ गुणवृद्ध्यौत्त्वदीर्घनलोपानुस्वार२१ प्राप्ते च । शीभावेनकारप्रतिषेधः । २२ 'उभयत्र च । ६ पूर्वान्ते मुसको. जनहस्यत्व द्विगुइग्यणः ग्रनारगम् ॥ ४५॥ स्वरश्च । १ संप्रसारणमंत्रायां वाक्यसंज्ञा चेद्वर्ण- ७ न वा मणान् । विधिः। एच इग्घ्रस्वादेशे ॥४८॥ २ वर्णसंज्ञा चेन्निवृत्तिः। १ एच इक ----- . . । ३ विभक्तिविशेपनिर्देग तु ज्ञापक उभय- २ दीघीप्रसङ्गस्तु निवर्तकत्वात् । संज्ञात्वस्य । ३ सिद्धमेड सस्थानत्वात् । आद्यन्तौ टकितौ ॥४६॥ ४ो छ । १ टकितोराद्यन्तविधाने प्रत्ययप्रतिषेधः । षणी स्थानेयोगा ॥४९॥ २ परवचनासिद्धमिति चेन्नः यादलात्।। ३ सिद्धं तु षष्ठयधिकारे वचनात् । १ पष्ठया. . . 4-7 नियमार्थम् । । ४ आद्यन्तयोर्वा प्रवर्थान २ यानि-पतिप्रसङ्गः शासो गोह __इति। त्ययः । मिदचोऽन्त्यात्परः॥४७॥ ३ अवयवषष्ठयादीनां नियोगन्यानं१ मिदचोऽन्त्यात्पर इति स्थानपरप्रत्यया दिग्धत्वात् । पवादः । ४ विशिष्टा वा षष्ठी स्थानेयोगा। २ अन्त्यात्पूर्वो नन्नेरन :ोगादि स्थाने ऽन्तरतमः॥५०॥ पार्थम् । । १ स्थानिन -नगादनेकादेशनिर्दे १५ पुस्तक नास्ति।२इत. परमाधिप पुस्तके । द्वन्द्वे च निभाषा जसि। ऊोतविभापा। विभाषोपयमने। अनुपसर्गाद्वा । विभाषा वृक्षम्मादीनाम् । उपनिदजागभ्योऽनाना-पू। दीपादीना विभाषा । विभाषा-1 प्रथमर्वेषु। तृन्नादीना विभाषा। एकहलादौ पूरथनोपनमा । श्वादेरित्रि पदान्तस्यान्यतरस्याम् सपूर्वाया. प्रथमाया विभाषा । ३ प पुस्तके इतः परधिकम् । विभाषा विप्रलापे । विभाषापपदेन प्रतीयमाने । तिरोऽन्तों । विभाषा कृषि । अधिरीश्वरे। विभाषा कृत्रि । दिवस्तदर्थस्य | पिपर्को। ४ प पुस्तके इत. परमविकम् । हक्रोरन्यतरस्याम् । न यदि। विभाषा साकाक्षे । विभाषा श्वे । विभाषा गधुगास्वनान् । ५ पुस्तके इतः परमधिक परवचनासिद्धमिति । ६ प पुस्तके परमधिकम् दीर्वप्रसङ्गः इति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy