SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ६ १. ८४ ( अशध्यायीसूत्रपाठ. । सवार्तिकः)५८८ ५ प्रत्ययैकादेशः पूर्वविधौ । ३ असिद्धवचनासिद्धमिति चेन्नान्यस्या६ वैभक्तस्य णत्वे । सिद्धवचनादन्यस्य भावः। ७ अदस ईत्वोत्वे । ४ तस्मात्स्थानिवद्वचनमसिद्धत्वं च । ८ खरितत्वं विप्रतिषेधात् । ५ स्थानिवद्वचनानर्थक्यं शास्त्रामिद्धत्वान्। ९ लिङ्गविशिष्टग्रहणाद्वा । ६ संप्रनाग्यटीट्स सिद्धः पदा-तपदाद्यो१० पूर्वपदान्ने दात्तत्त्वं च । रेकादेशस्यासिद्धवचनात् । ११ एकादेशे हि स्वरिताप्रसिद्धिः। आद्गुणः ॥ ८६॥ १२ कृदन्तप्रकृतिस्वरत्वं च । १३ एकादेशे ह्यपासिद्धिरुत्तरपदस्यापरत्वात्। १ गुणे टाक दीर्घत्वबाध । नार्थम् । १४ उत्तरपदवृद्धिश्चैकादेशात् । २ न वा बहिरङ्गलक्षणत्वात् । १५ एकादेशप्रसङ्गस्त्वन्तरङ्गबलीयस्त्वात् । १६ तत्र वृद्धिविधानम् । वृद्धिरोचि ॥ ८७॥ १७ आदिवत्त्वे प्रयोजनं प्रपनावान् । एत्येधत्यूट्सु ॥ ८८॥ १८ सुप्तिडाबिधिषु । १ इणीकारादौ वृद्धिप्रतिषेधः । १९ आङ्हणे पदविधौ । २ योगविभागात्सिद्धम् । २० आटश्च वृद्धिविधौ। ३ अशाहिन्याम् । २१ कृदन्तप्रातिपदिकत्वे । ४ प्रादूटोढोयेपैप्येषु । २२ नाभ्यासानीनां हस्वत्वे ।। ५ स्वादीरेरिणोः। २३ न वा बहिरङ्गल जाणत्वात् । ६ ऋते च तृतीयासमासे । २४ वर्णाश्रयविधौ च । ७ प्रवत्सतरकम्बलवसनानां चर्णे । २५ प्रयोजनं खट्वाभिर्जुहावास्या अश्व इति । ८ ऋणदशाभ्यां च । २६ न बाता यातिदेशान् । आटश्च ॥ ८९॥ पत्वतुकोरसिद्धः ॥ ८५॥ उपसर्गादृति धातौ ॥ ९०॥ १ पत्वतुकोरसिद्धवचननादेशलक्षणप्रनि- १ उपसर्गाद्वद्धिविधौ धातुग्रहण उक्तम् । षेधार्थमुत्सर्गलक्षणभावार्थ च। । २ छे तुकः संबुद्धिगुणः । २ नोर्गलक्षणामिद्विर-र्गाभाव.न् । ३ न वा बहिग्गलक्षणत्यात् । १५ पुस्तके इतः परमधिकम् । सप्रसारणडीट्सु सिद्धः। २५ पस्तके इतः परमधिकम् । आदेकश्चेद् गुणः केन । स्थानेऽन्तरतमो हि रस.। ऐदीतौ नैचि तावुक्तौ । ऋकारो नोभयान्तरः। आकारो नर्ति, धातौ सः। प्लुतश्च विषये स्मृतः । आन्ननिर्मात्राः। तपरत्वान्नते स्मृताः । ३ प. पुस्तके 'वृद्धि इति नास्ति । ४ प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy