________________
( धातुपाठ. ) १६९
खण्डने ॥ श्यतिप्रभृतयोऽनुदात्ताः परस्मै- ११८९ विदा गात्रप्रक्षरणे ॥ ११९० भाषाः ॥ ११४९ जनी प्रादुर्भावे । ११५० क्रुध क्रोधे । ११९१ क्षुध बुभुक्षायान् । दीपी दीप्तौ। ११५१ पूरी आप्यायने । ११९२ शुध शौचे। ११९३ पिधु सराद्धौ। ११५२ तूरी गतिन्वरणहिंसनयोः । ११५३ राधादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ।। धूरी ११५४ गूरी हिंसगयोः । ११५५ ११९४ रध हिसासराध्योः । ११९५ णश घुरी ११५६ जूरी हिंसावयोहान्णेः । ११५७ अदर्शने । ११९६ तृप प्रीणने । ११९७ शूरी हिंसास्तम्भनयो । ११५८ चूरी दाहे। इप हर्षमोहनयो। ११९८ दृह जिघां११५९ तप ऐश्वर्ये वा । ११६० वृतु वरणे। सायाम् । ११९९ मुह वैचित्ये । १२०० ११६१ क्लिश उपतापे । ११६२ काश ष्णुह उद्गिरणे । १२०१ णिह प्रीतौ ॥ दीप्तौ । ११६३ वा शब्दे ॥ जन्यादय वृत् । रधादय उदात्ता उदात्तेतः परस्मैभाषा.।। उदात्ता अनुदात्तेत आत्मने भाषाः । तपिस्त्व- १२०२ शमु उपशमे । १२०३ तमु कालानुदात्तः ॥ ११६४ मृष तितिक्षा- याम् । १२०४ दमु उपशमे । १२०५ याम् । ११६६ शुचिर् पूतीभावे । श्रम तपसि खेदे च । १२०६ भ्रम अनउदात्तौ स्वरितेतावुभयतोभाषौ ॥ ११६७ वस्थाने । १२०७ क्षमू सहने । १२०८ णह बन्धने । ११६८ रन्ज रागे । ११६९ क्लमु ग्लानौ । १२०९ मढी हर्षे ॥ वृत् ॥
रोऽनुदात्ताः स्वरि- १२१० असु क्षेपणे। १२११ यसु प्रयत्ने ।
७० पद गतौ । १२१२ जसु मोक्षणे ।१२१३ तसु उपक्षये।
१२ विद सत्ता- १२१४ दसु च । १२१५ वसु स्तम्भे । anामने । ११७४ १२१६ व्युष विभागे ॥ व्युस इत्यन्ये । युस
अनोरुध कामे । इत्यपरे ॥ १२१७ प्लुष दाहे । १२१८
- अन इत्येके ॥ विस प्रेरणे । १२१९ कुस संश्लेषणे । ज्ञाने। ११७८ युज समाधो। १२२० वुस उत्सर्गे।। १२२१ मुस ज विसर्गे।११८० लिश अल्पी- खण्डने । १२२२ मसी परिणामे ॥ समी योऽनुदात्ता अनुदात्तेत आत्मने- इस्येके ॥ १२२३ लुठ विलोडने । १२२४
८१ राधोऽकर्मकावृद्धावेव । उच समवाये।१२२५ भृशु १२२६ भ्रन्शु व्यध ताडने । ११८३ पुष पुष्टौ। अधःपतने । १२२७ वृश वरणे
षोत्सग । ११८४ शुष शोषणे । ११८५ तुष प्रीतौ। कृश तनूकरणे । १२२९ .
। इत्येके ॥ ११८६ दुष वैकृत्ये। ११८७ श्लिष आलि- याम् । १२३० हृष तुष्टौ ।। ङ्गने। ११८८ शक विभाषितो मर्षणे । १२३२ त मायाम दीर्घान्त इति
१२६७ तिक १२५० स्तिषी उद च । १२६६५