________________
१२. ६५
( सवार्तिकः ४८
वृद्धो यूना तल्लक्षणदेव विशेषः ॥ ६५॥ स्त्री पुंच्च ॥ ६६ ॥ मन्त्र || ६७
भ्रातृपुत्रौ स्वमृदुहिनुभ्याम् || ६८ ॥ अलरूयाणां युनस्यनिरत्री पुत पातिन्याय च विवक्षितत्वात्सिद्धम् ।
२ ब्राह्मणत्वत्सयोलिङ्गस्य वि
नपुंसकमनपुंसकैकयच्चास्यान्यतर
स्याम् ।। ६९ ।।
१ प्रधाने कार्यसप्रत्यचाच्छेष ।
२ आकृतिवाचित्वादेकवचनम् ।
पिता मात्रा ॥ ३० ॥ श्वशुरः श्वव ॥ ७१ ॥
१
५ ।
|
२ दर्शन हेतुरिति चेत्तुल्यम् ।
३ तद्विषय च । ४ अन्यत्रापि
कारणाव्ये
शब्दनिवेश इति चेत्तुल्यकारणत्वात् सिद्धम् ।
भक्तिपरम्य विशेषवाचकत्यःदनेकशेष | | भूवादयो धातवः ॥ १ ॥
२ अन्न् । ३ त्यदादीनां सानान्यार्थत्वात् । ४ परस्य चोभयवाचित्वात् ।
त्यदादीनि
॥ ७२ ॥
१ त्यदादित. शेषे पुनरुच्तो लिङ्गवच
नानि ।
१३ १
६ सामन्यविशेषवाचिनोश्च द्वन्द्वाभावात् सिद्धन् ।
ग्राम्य
ह्रीं ॥ ७३ ॥
. इति प्रथमाध्यायस्य द्वितीय पाद.
१ पाठेन धातुसज्ञायासन्नतिषेधः ।
२
च ।
३ क्रियावचन " कदेव । ४ सङ्घातेनार्थगतेः ।
५ अस्तिभवतिविद्यतीना धातुत्वम् । ६ याव्यतिरेकालकृत्यन्तरेषु । तिन े सिद्ध त्वन्वयव्यतिरेकाभ्याम् ।
७ विशेष उपसर्गः ।
८ भाववचने तदर्थप्रत्ययप्रतिषेधः ।
९ इच प्रत्यये भाववचनत्व तस्माच्च प्रत्ययः ।
१० सिद्ध तु नित्यत्वादनाश्रित्य भाव
वचनत्वं प्रत्ययः । ११ प्रधननावग्रहणं च ।
१५. पुस्तके इतः परमाधकम् भ्रातृपुत्र पितृश्वशुराणा कारणाद् द्रव्ये शब्दनिवेश । २ प पुस्तके इतः परमधिकम् दर्शन व हेतुः । प पुस्तके इदमधिकमितः परम् । न वा एष लोके सप्रत्ययः । इद प पुस्तके नास्ति । ५ प पुस्तके इतः परमविक वार्तिकम् । अनेकशफेष्विति वक्तव्यम् । प. पुस्तके इत परमधिकम् । भूवादीना वकारोऽयं मङ्गलार्थ प्रयुज्यते । ७ सिद्धं तु इत्यधिक कील हॉर्नपाठ । अपि तूतमषु इस्तलिखितेषु न दृश्यते ।
६१