SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ (धातुपाठः)६६५ उदात्ताः स्वरितेत उभयतोभाषाः ॥ १४७१ १५०९ बन्ध बन्धने ॥ ज्यादयोऽनुदात्ता वनु याचने। १४७२ मनु अवबोधने । उदात्तेतःपरस्मैभाषाः॥ १५१० वृ संभक्तौ।। उदात्तावेनुदात्तेतावात्मनेभाषौ ॥ १४७३ 'उदात्त आत्मनेपदी ॥ १५११ श्रन्थ विमोडुकृञ् करणे ॥ अनुदात्त उभयतोभाषः ॥ चनप्रतिहर्षयोः । १५१२ मन्थ विलोडने । इत्युविकरणास्तनादयः ॥ ८॥ १५१३ श्रन्थ १५१४ ग्रन्थ सदर्भ। १५१५ १४७४ डुक्रीञ् द्रव्यविनिमये । १४७५ कुन्थ संश्लेषणे ॥ संक्लेश इत्येके ॥ कुथ इति प्रीत्र तर्पणे कान्तौ च । १४७६ श्री दुर्गः ॥ १५१६ मृद क्षोदे । १५१७ मृड पाके । १४७७ मीञ् हिंसायाम् । १४७८ च ॥ अयं सुखेऽपि ॥ १५१८ गुध रोषे । षिञ् बन्धने । १४७९ स्कुञ् आप्रवणे । १५१९ कुष निष्कर्षे । १५२० क्षुभ संच. १४८० युञ् बन्धने ॥ ज्यादयोऽनुदात्ता लने । १५२१ णभ १५२२ तुभ हिंसाउभयतोनापा ॥ १४८१ क्नूञ् शब्दे । याम् । १५२३ क्विशू विवाधने । १५२४ १४८२ दू हिंसायाम् । १४८३ पृञ् पवने। अश भोजने । १५२५ उध्रस उञ्छे । १५२६ १४८४ लुञ् छेदने । १४८५ स्तृञ् आच्छा- इष आभक्षिण्ये । १५२७ विष विप्रयोगे । दने । १४८६ कृञ् हिंसायाम् । १४८७ १५२८ पुष १५२९ प्लुष स्नेहनसेवनपूरवृञ् वरणे। १४८८ धूञ् कम्पने ॥ प्रभृतय णेषु । १५३० पुष पुष्टौ । १५३१ मुष उदात्ता उभयतोभाषाः ॥ १४८९ श हिंसा- स्तेये । १५३२ खच भूतप्रादुर्भाये ॥ याम् । १४९० पृ पालनपूरणयोः । १४९१ वान्तोऽयमित्येके ॥१५३३ हेट च ॥ श्रन्थावृ वरणे ॥ भरण इत्येके ॥ १४९२ भदय उदात्ता उदात्तेतो विषिवर्ज परस्मैभाषाः।। भर्सने । १४९३ म हिंसायाम् । १४९४ १५३४ ग्रह उपादाने ॥ उदात्तः स्वरितेदृ विदारणे । १४९५ ज्ञ वयोहानौ ॥ झ दुभयतोभाषः ॥ इति श्नाविकरणाः क्रयाइत्येके । धृ इत्यन्ये । १४९६ नु नये । दयः ॥ ९॥ १४९७ कृ हिंसायाम् । १४९८ ऋ गतौ। १५३५ चुर स्तेये । १५३६ चिति १४९९ गृ शब्दे ॥ शृणातिप्रभृतय उदात्ता स्मृत्याम् । १५३७ यत्रि संकोचे । १५३८ उदात्ततः परस्मैपदिनः ॥ १५०० ज्या स्फुडि परिहासे ॥ स्फुटि इत्यपि ॥ १५३९ वयोहानौ। १५०१ री गतिरेषणयोः। १५०२ लक्ष दर्शनाङ्कनयोः । १५४० कुद्रि अनृतली श्लेषणे । १५०३ व्ली वरणे । १५०४ भाषणे । १५४१ लड उपसेवायाम् । प्ली गतौ ॥ वृत् ॥ १५०५ वी वरणे । १५४२ मिदि स्नेहने । १५४३ ओलडि १५०६ भ्री भये ।। भर इत्येके ॥ १५०७ उत्क्षपणे ॥ ओकारो धात्ववयव इत्येके । न क्षीष् हिंसायाम् । १५०८ ज्ञा अवबोधने । इल्यपरे । उलडि इत्यन्ये ॥ १५४४ जल
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy